नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

६६. एवं मे सुतं – एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘अनिच्‍चा, भिक्खवे, कामा तुच्छा मुसा मोसधम्मा। मायाकतमे तं, भिक्खवे, बाललापनं। ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा – उभयमेतं मारधेय्यं, मारस्सेस मारस्सेव (क॰) विसयो, मारस्सेस निवापो, मारस्सेस गोचरो। एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि संवत्तन्ति। तेव अरियसावकस्स इधमनुसिक्खतो अन्तरायाय सम्भवन्ति। तत्र, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा – उभयमेतं मारधेय्यं, मारस्सेस विसयो, मारस्सेस निवापो, मारस्सेस गोचरो। एत्थेते पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि संवत्तन्ति, तेव अरियसावकस्स इधमनुसिक्खतो अन्तरायाय सम्भवन्ति। यंनूनाहं विपुलेन महग्गतेन चेतसा विहरेय्यं अभिभुय्य लोकं अधिट्ठाय मनसा। विपुलेन हि मे महग्गतेन चेतसा विहरतो अभिभुय्य लोकं अधिट्ठाय मनसा ये पापका अकुसला मानसा अभिज्झापि ब्यापादापि सारम्भापि ते न भविस्सन्ति। तेसं पहाना अपरित्तञ्‍च मे चित्तं भविस्सति अप्पमाणं सुभावित’न्ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आनेञ्‍जं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आनेञ्‍जूपगं। अयं, भिक्खवे, पठमा आनेञ्‍जसप्पाया पटिपदा अक्खायति’’।

६७. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा , या च सम्परायिका कामसञ्‍ञा; यं किञ्‍चि रूपं (सब्बं रूपं) ( ) नत्थि सी॰ पी॰ पोत्थकेसु चत्तारि च महाभूतानि, चतुन्‍नञ्‍च महाभूतानं उपादायरूप’न्ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आनेञ्‍जं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आनेञ्‍जूपगं। अयं, भिक्खवे, दुतिया आनेञ्‍जसप्पाया पटिपदा अक्खायति।

‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्‍ञा, या च सम्परायिका रूपसञ्‍ञा – उभयमेतं अनिच्‍चं। यदनिच्‍चं तं नालं अभिनन्दितुं, नालं अभिवदितुं, नालं अज्झोसितु’न्ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आनेञ्‍जं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आनेञ्‍जूपगं। अयं, भिक्खवे, ततिया आनेञ्‍जसप्पाया पटिपदा अक्खायति।

६८. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्‍ञा, या च सम्परायिका रूपसञ्‍ञा; या च आनेञ्‍जसञ्‍ञा – सब्बा सञ्‍ञा। यत्थेता अपरिसेसा निरुज्झन्ति एतं सन्तं एतं पणीतं – यदिदं आकिञ्‍चञ्‍ञायतन’न्ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आकिञ्‍चञ्‍ञायतनं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आकिञ्‍चञ्‍ञायतनूपगं। अयं, भिक्खवे, पठमा आकिञ्‍चञ्‍ञायतनसप्पाया पटिपदा अक्खायति।

६९. ‘‘पुन चपरं, भिक्खवे, अरियसावको अरञ्‍ञगतो वा रुक्खमूलगतो वा सुञ्‍ञागारगतो वा इति पटिसञ्‍चिक्खति – ‘सुञ्‍ञमिदं अत्तेन वा अत्तनियेन वा’ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आकिञ्‍चञ्‍ञायतनं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आकिञ्‍चञ्‍ञायतनूपगं। अयं, भिक्खवे, दुतिया आकिञ्‍चञ्‍ञायतनसप्पाया पटिपदा अक्खायति।

७०. ‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘नाहं क्‍वचनि क्‍वचिनि (स्या॰ कं॰ सी॰ अट्ठ॰) कस्सचि किञ्‍चनतस्मिं किञ्‍चनतस्मि (?), न च मम क्‍वचनि किस्मिञ्‍चि किञ्‍चनं नत्थी’ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा आकिञ्‍चञ्‍ञायतनं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स आकिञ्‍चञ्‍ञायतनूपगं। अयं, भिक्खवे, ततिया आकिञ्‍चञ्‍ञायतनसप्पाया पटिपदा अक्खायति।

‘‘पुन चपरं, भिक्खवे, अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्‍ञा, या च सम्परायिका रूपसञ्‍ञा ; या च आनेञ्‍जसञ्‍ञा, या च आकिञ्‍चञ्‍ञायतनसञ्‍ञा – सब्बा सञ्‍ञा। यत्थेता अपरिसेसा निरुज्झन्ति एतं सन्तं एतं पणीतं – यदिदं नेवसञ्‍ञानासञ्‍ञायतन’न्ति। तस्स एवंपटिपन्‍नस्स तब्बहुलविहारिनो आयतने चित्तं पसीदति। सम्पसादे सति एतरहि वा नेवसञ्‍ञानासञ्‍ञायतनं समापज्‍जति पञ्‍ञाय वा अधिमुच्‍चति कायस्स भेदा परं मरणा। ठानमेतं विज्‍जति यं तंसंवत्तनिकं विञ्‍ञाणं अस्स नेवसञ्‍ञानासञ्‍ञायतनूपगं। अयं, भिक्खवे, नेवसञ्‍ञानासञ्‍ञायतनसप्पाया पटिपदा अक्खायती’’ति।

७१. एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘इध, भन्ते, भिक्खु एवं पटिपन्‍नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि यं, भूतं – तं पजहामी’ति। एवं उपेक्खं पटिलभति। परिनिब्बायेय्य नु खो सो, भन्ते, भिक्खु न वा परिनिब्बायेय्या’’ति? ‘‘अपेत्थेकच्‍चो, आनन्द, भिक्खु परिनिब्बायेय्य, अपेत्थेकच्‍चो भिक्खु न परिनिब्बायेय्या’’ति। ‘‘को नु खो, भन्ते, हेतु को पच्‍चयो येनपेत्थेकच्‍चो भिक्खु परिनिब्बायेय्य, अपेत्थेकच्‍चो भिक्खु न परिनिब्बायेय्या’’ति? ‘‘इधानन्द, भिक्खु एवं पटिपन्‍नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं – तं पजहामी’ति। एवं उपेक्खं पटिलभति। सो तं उपेक्खं अभिनन्दति, अभिवदति, अज्झोसाय तिट्ठति। तस्स तं उपेक्खं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो तन्‍निस्सितं होति विञ्‍ञाणं तदुपादानं। सउपादानो, आनन्द, भिक्खु न परिनिब्बायती’’ति। ‘‘कहं पन सो, भन्ते, भिक्खु उपादियमानो उपादियती’’ति? ‘‘नेवसञ्‍ञानासञ्‍ञायतनं, आनन्दा’’ति। ‘‘उपादानसेट्ठं किर सो, भन्ते, भिक्खु उपादियमानो उपादियती’’ति? ‘‘उपादानसेट्ठञ्हि सो, आनन्द, भिक्खु उपादियमानो उपादियति। उपादानसेट्ठञ्हेतं, आनन्द, यदिदं – नेवसञ्‍ञानासञ्‍ञायतनं’’।

७२. ‘‘इधानन्द, भिक्खु एवं पटिपन्‍नो होति – ‘नो चस्स, नो च मे सिया; न भविस्सति, न मे भविस्सति; यदत्थि, यं भूतं – तं पजहामी’ति। एवं उपेक्खं पटिलभति। सो तं उपेक्खं नाभिनन्दति, नाभिवदति, न अज्झोसाय तिट्ठति। तस्स तं उपेक्खं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो न तन्‍निस्सितं होति विञ्‍ञाणं न तदुपादानं। अनुपादानो, आनन्द, भिक्खु परिनिब्बायती’’ति।

७३. ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! निस्साय निस्साय किर नो, भन्ते, भगवता ओघस्स नित्थरणा अक्खाता। कतमो पन, भन्ते, अरियो विमोक्खो’’ति? ‘‘इधानन्द, भिक्खु अरियसावको इति पटिसञ्‍चिक्खति – ‘ये च दिट्ठधम्मिका कामा, ये च सम्परायिका कामा; या च दिट्ठधम्मिका कामसञ्‍ञा, या च सम्परायिका कामसञ्‍ञा; ये च दिट्ठधम्मिका रूपा, ये च सम्परायिका रूपा; या च दिट्ठधम्मिका रूपसञ्‍ञा, या च सम्परायिका रूपसञ्‍ञा; या च आनेञ्‍जसञ्‍ञा, या च आकिञ्‍चञ्‍ञायतनसञ्‍ञा , या च नेवसञ्‍ञानासञ्‍ञायतनसञ्‍ञा – एस सक्‍कायो यावता सक्‍कायो। एतं अमतं यदिदं अनुपादा चित्तस्स विमोक्खो। इति, खो, आनन्द, देसिता मया आनेञ्‍जसप्पाया पटिपदा, देसिता आकिञ्‍चञ्‍ञायतनसप्पाया पटिपदा, देसिता नेवसञ्‍ञानासञ्‍ञायतनसप्पाया पटिपदा, देसिता निस्साय निस्साय ओघस्स नित्थरणा, देसितो अरियो विमोक्खो। यं खो, आनन्द, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, आनन्द, रुक्खमूलानि, एतानि सुञ्‍ञागारानि। झायथानन्द, मा पमादत्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’’ति।

इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

आनेञ्‍जसप्पायसुत्तं निट्ठितं छट्ठं।