नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा तदहुपोसथे पन्‍नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्‍नो होति। अथ खो अञ्‍ञतरो भिक्खु उट्ठायासना एकंसं चीवरं कत्वा येन भगवा तेनञ्‍जलिं पणामेत्वा भगवन्तं एतदवोच –

‘‘पुच्छेय्याहं, भन्ते, भगवन्तं किञ्‍चिदेव देसं, सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति। ‘‘तेन हि त्वं, भिक्खु, सके आसने निसीदित्वा पुच्छ यदाकङ्खसी’’ति।

८६. अथ खो सो भिक्खु सके आसने निसीदित्वा भगवन्तं एतदवोच – ‘‘इमे नु खो, भन्ते, पञ्‍चुपादानक्खन्धा, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो’’ति? ‘‘इमे खो, भिक्खु, पञ्‍चुपादानक्खन्धा, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो’’ति।

‘‘साधु, भन्ते’’ति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं उत्तरिं पञ्हं पुच्छि – ‘‘इमे पन, भन्ते, पञ्‍चुपादानक्खन्धा किंमूलका’’ति? ‘‘इमे खो, भिक्खु, पञ्‍चुपादानक्खन्धा छन्दमूलका’’ति। ‘‘तंयेव नु खो, भन्ते, उपादानं ते पञ्‍चुपादानक्खन्धा, उदाहु अञ्‍ञत्र पञ्‍चहुपादानक्खन्धेहि उपादान’’न्ति? ‘‘न खो, भिक्खु, तंयेव उपादानं ते पञ्‍चुपादानक्खन्धा, नापि अञ्‍ञत्र पञ्‍चहुपादानक्खन्धेहि उपादानं। यो खो, भिक्खु, पञ्‍चसु उपादानक्खन्धेसु छन्दरागो तं तत्थ उपादान’’न्ति।

‘‘सिया पन, भन्ते, पञ्‍चसु उपादानक्खन्धेसु छन्दरागवेमत्तता’’ति? ‘‘सिया भिक्खू’’ति भगवा अवोच ‘‘इध, भिक्खु, एकच्‍चस्स एवं होति – ‘एवंरूपो सियं अनागतमद्धानं , एवंवेदनो सियं अनागतमद्धानं, एवंसञ्‍ञो सियं अनागतमद्धानं, एवंसङ्खारो सियं अनागतमद्धानं, एवंविञ्‍ञाणो सियं अनागतमद्धान’न्ति। एवं खो, भिक्खु, सिया पञ्‍चसु उपादानक्खन्धेसु छन्दरागवेमत्तता’’ति।

‘‘कित्तावता पन, भन्ते, खन्धानं खन्धाधिवचनं होती’’ति? ‘‘यं किञ्‍चि, भिक्खु, रूपं – अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा – अयं रूपक्खन्धो। या काचि वेदना – अतीतानागतपच्‍चुप्पन्‍ना अज्झत्तं वा बहिद्धा वा, ओळारिका वा सुखुमा वा, हीना वा पणीता वा, या दूरे सन्तिके वा – अयं वेदनाक्खन्धो। या काचि सञ्‍ञा – अतीतानागतपच्‍चुप्पन्‍ना…पे॰… या दूरे सन्तिके वा – अयं सञ्‍ञाक्खन्धो। ये केचि सङ्खारा – अतीतानागतपच्‍चुप्पन्‍ना अज्झत्तं वा बहिद्धा वा, ओळारिका वा सुखुमा वा, हीना वा पणीता वा, ये दूरे सन्तिके वा – अयं सङ्खारक्खन्धो। यं किञ्‍चि विञ्‍ञाणं – अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा, ओळारिकं वा सुखुमं वा, हीनं वा पणीतं वा, यं दूरे सन्तिके वा – अयं विञ्‍ञाणक्खन्धो। एत्तावता खो, भिक्खु, खन्धानं खन्धाधिवचनं होती’’ति।

‘‘को नु खो, भन्ते, हेतु को पच्‍चयो रूपक्खन्धस्स पञ्‍ञापनाय? को हेतु को पच्‍चयो वेदनाक्खन्धस्स पञ्‍ञापनाय? को हेतु को पच्‍चयो सञ्‍ञाक्खन्धस्स पञ्‍ञापनाय? को हेतु को पच्‍चयो सङ्खारक्खन्धस्स पञ्‍ञापनाय? को हेतु को पच्‍चयो विञ्‍ञाणक्खन्धस्स पञ्‍ञापनाया’’ति?

‘‘चत्तारो खो, भिक्खु, महाभूता हेतु, चत्तारो महाभूता पच्‍चयो रूपक्खन्धस्स पञ्‍ञापनाय। फस्सो हेतु, फस्सो पच्‍चयो वेदनाक्खन्धस्स पञ्‍ञापनाय। फस्सो हेतु, फस्सो पच्‍चयो सञ्‍ञाक्खन्धस्स पञ्‍ञापनाय। फस्सो हेतु, फस्सो पच्‍चयो सङ्खारक्खन्धस्स पञ्‍ञापनाय। नामरूपं खो, भिक्खु, हेतु, नामरूपं पच्‍चयो विञ्‍ञाणक्खन्धस्स पञ्‍ञापनाया’’ति।

८७. ‘‘कथं पन, भन्ते, सक्‍कायदिट्ठि होती’’ति? ‘‘इध, भिक्खु, अस्सुतवा पुथुज्‍जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति वेदनावन्तं वा अत्तानं अत्तनि वा वेदनं वेदनाय वा अत्तानं; सञ्‍ञं अत्ततो समनुपस्सति सञ्‍ञावन्तं वा अत्तानं अत्तनि वा सञ्‍ञं सञ्‍ञाय वा अत्तानं; सङ्खारे अत्ततो समनुपस्सति सङ्खारवन्तं वा अत्तानं अत्तनि वा सङ्खारे सङ्खारेसु वा अत्तानं; विञ्‍ञाणं अत्ततो समनुपस्सति विञ्‍ञाणवन्तं वा अत्तानं अत्तनि वा विञ्‍ञाणं विञ्‍ञाणस्मिं वा अत्तानं। एवं खो , भिक्खु, सक्‍कायदिट्ठि होती’’ति।

‘‘कथं पन, भन्ते, सक्‍कायदिट्ठि न होती’’ति? ‘‘इध, भिक्खु, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति न रूपवन्तं वा अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्तानं; न वेदनं अत्ततो समनुपस्सति न वेदनावन्तं वा अत्तानं न अत्तनि वा वेदनं न वेदनाय वा अत्तानं; न सञ्‍ञं अत्ततो समनुपस्सति न सञ्‍ञावन्तं वा अत्तानं न अत्तनि वा सञ्‍ञं न सञ्‍ञाय वा अत्तानं; न सङ्खारे अत्ततो समनुपस्सति न सङ्खारवन्तं वा अत्तानं न अत्तनि वा सङ्खारे न सङ्खारेसु वा अत्तानं; न विञ्‍ञाणं अत्ततो समनुपस्सति न विञ्‍ञाणवन्तं वा अत्तानं न अत्तनि वा विञ्‍ञाणं न विञ्‍ञाणस्मिं वा अत्तानं। एवं खो, भिक्खु, सक्‍कायदिट्ठि न होती’’ति।

८८. ‘‘को नु खो, भन्ते, रूपे अस्सादो, को आदीनवो, किं निस्सरणं? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणं? को सञ्‍ञाय अस्सादो, को आदीनवो, किं निस्सरणं? को सङ्खारेसु अस्सादो, को आदीनवो, किं निस्सरणं? को विञ्‍ञाणे अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘यं खो, भिक्खु, रूपं पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं, अयं रूपे अस्सादो। यं रूपं अनिच्‍चं दुक्खं विपरिणामधम्मं, अयं रूपे आदीनवो। यो रूपे छन्दरागविनयो छन्दरागप्पहानं, इदं रूपे निस्सरणं। यं खो यञ्‍च (स्या॰ कं॰), भिक्खु, वेदनं पटिच्‍च… सञ्‍ञं पटिच्‍च… सङ्खारे पटिच्‍च… विञ्‍ञाणं पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं, अयं विञ्‍ञाणे अस्सादो। यं विञ्‍ञाणं अनिच्‍चं दुक्खं विपरिणामधम्मं, अयं विञ्‍ञाणे आदीनवो। यो विञ्‍ञाणे छन्दरागविनयो छन्दरागप्पहानं, इदं विञ्‍ञाणे निस्सरण’’न्ति।

८९. ‘‘कथं पन, भन्ते, जानतो कथं पस्सतो इमस्मिञ्‍च सविञ्‍ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया न होन्ती’’ति? ‘‘यं किञ्‍चि, भिक्खु, रूपं – अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्‍ञाय पस्सति। या काचि वेदना… या काचि सञ्‍ञा… ये केचि सङ्खारा… यं किञ्‍चि विञ्‍ञाणं – अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा – सब्बं विञ्‍ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्‍ञाय पस्सति। एवं खो, भिक्खु, जानतो एवं पस्सतो इमस्मिञ्‍च सविञ्‍ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया न होन्ती’’ति।

९०. अथ खो अञ्‍ञतरस्स भिक्खुनो एवं चेतसो परिवितक्‍को उदपादि – ‘‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्‍ञा अनत्ता, सङ्खारा अनत्ता, विञ्‍ञाणं अनत्ता; अनत्तकतानि कम्मानि कमत्तानं कथमत्तानं (सं॰ नि॰ ३.८२) फुसिस्सन्ती’’ति? अथ खो भगवा तस्स भिक्खुनो चेतसा चेतोपरिवितक्‍कमञ्‍ञाय भिक्खू आमन्तेसि – ‘‘ठानं खो पनेतं, भिक्खवे, विज्‍जति यं इधेकच्‍चो मोघपुरिसो अविद्वा अविज्‍जागतो तण्हाधिपतेय्येन चेतसा सत्थु सासनं अतिधावितब्बं मञ्‍ञेय्य – ‘इति किर, भो, रूपं अनत्ता, वेदना अनत्ता, सञ्‍ञा अनत्ता, सङ्खारा अनत्ता, विञ्‍ञाणं अनत्ता; अनत्तकतानि कम्मानि कमत्तानं फुसिस्सन्ती’ति। पटिविनीता पटिच्‍च विनीता (सी॰ पी॰), पटिपुच्छामि विनीता (स्या॰ कं॰) खो मे तुम्हे, भिक्खवे , तत्र तत्र धम्मेसु’’।

‘‘तं किं मञ्‍ञथ, भिक्खवे, रूपं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं , भन्ते’’। ‘‘तं किं मञ्‍ञथ, भिक्खवे, वेदना… सञ्‍ञा… सङ्खारा… विञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तस्मातिह, भिक्खवे, यं किञ्‍चि रूपं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। या काचि वेदना… या काचि सञ्‍ञा… ये केचि सङ्खारा… यं किञ्‍चि विञ्‍ञाणं अतीतानागतपच्‍चुप्पन्‍नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं विञ्‍ञाणं – ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्‍ञाय दट्ठब्बं। एवं पस्सं, भिक्खवे, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्‍ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्‍ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्‍जति , विरागा विमुच्‍चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति। इमस्मिञ्‍च पन वेय्याकरणस्मिं भञ्‍ञमाने सट्ठिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्‍चिंसूति।

महापुण्णमसुत्तं निट्ठितं नवमं।