ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
९३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘पण्डितो, भिक्खवे, सारिपुत्तो; महापञ्ञो, भिक्खवे, सारिपुत्तो; पुथुपञ्ञो, भिक्खवे, सारिपुत्तो; हासपञ्ञो हासुपञ्ञो (सी॰ पी॰), भिक्खवे, सारिपुत्तो; जवनपञ्ञो, भिक्खवे, सारिपुत्तो; तिक्खपञ्ञो, भिक्खवे, सारिपुत्तो; निब्बेधिकपञ्ञो, भिक्खवे, सारिपुत्तो; सारिपुत्तो, भिक्खवे, अड्ढमासं अनुपदधम्मविपस्सनं विपस्सति। तत्रिदं, भिक्खवे, सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति।
९४. ‘‘इध, भिक्खवे, सारिपुत्तो विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। ये च पठमे झाने पठमज्झाने (क॰ सी॰ पी॰ क॰) धम्मा वितक्को च विचारो च पीति च सुखञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो अप्पटिबन्धो (क॰) विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स अत्थितेवस्स (सी॰ पी॰) होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। ये च दुतिये झाने धम्मा – अज्झत्तं सम्पसादो च पीति च सुखञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति। यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। ये च ततिये झाने धम्मा – सुखञ्च सति च सम्पजञ्ञञ्च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति, त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। ये च चतुत्थे झाने धम्मा – उपेक्खा अदुक्खमसुखा वेदना पस्सद्धत्ता चेतसो अनाभोगो सतिपारिसुद्धि चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति। ये च आकासानञ्चायतने धम्मा – आकासानञ्चायतनसञ्ञा च चित्तेकग्गता च फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति। ये च विञ्ञाणञ्चायतने धम्मा – विञ्ञाणञ्चायतनसञ्ञा च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति। ये च आकिञ्चञ्ञायतने धम्मा – आकिञ्चञ्ञायतनसञ्ञा च चित्तेकग्गता च, फस्सो वेदना सञ्ञा चेतना चित्तं छन्दो अधिमोक्खो वीरियं सति उपेक्खा मनसिकारो – त्यास्स धम्मा अनुपदववत्थिता होन्ति। त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति। सो एवं पजानाति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
९५. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति। सो ताय समापत्तिया सतो वुट्ठहति। सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा ये ते धम्मा (सी॰) अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘अत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा अत्थित्वेवस्स होति।
९६. ‘‘पुन चपरं, भिक्खवे, सारिपुत्तो सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति। पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। सो ताय समापत्तिया सतो वुट्ठहति। सो ताय समापत्तिया सतो वुट्ठहित्वा ये धम्मा अतीता निरुद्धा विपरिणता ते धम्मे समनुपस्सति – ‘एवं किरमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ती’ति। सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरति। सो ‘नत्थि उत्तरि निस्सरण’न्ति पजानाति। तब्बहुलीकारा नत्थित्वेवस्स होति।
९७. ‘‘यं खो तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय , वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘वसिप्पत्तो पारमिप्पत्तो अरियस्मिं सीलस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियस्मिं समाधिस्मिं, वसिप्पत्तो पारमिप्पत्तो अरियाय पञ्ञाय, वसिप्पत्तो पारमिप्पत्तो अरियाय विमुत्तिया’ति। यं खो तं, भिक्खवे , सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति, सारिपुत्तमेव तं सम्मा वदमानो वदेय्य – ‘भगवतो पुत्तो ओरसो मुखतो जातो धम्मजो धम्मनिम्मितो धम्मदायादो नो आमिसदायादो’ति। सारिपुत्तो, भिक्खवे, तथागतेन अनुत्तरं धम्मचक्कं पवत्तितं सम्मदेव अनुप्पवत्तेती’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
अनुपदसुत्तं निट्ठितं पठमं।