नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

१३३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति इसिगिलिस्मिं पब्बते। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं वेभारं पब्बत’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एतस्सपि खो, भिक्खवे, वेभारस्स पब्बतस्स अञ्‍ञाव समञ्‍ञा अहोसि अञ्‍ञा पञ्‍ञत्ति’’।

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं पण्डवं पब्बत’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एतस्सपि खो, भिक्खवे, पण्डवस्स पब्बतस्स अञ्‍ञाव समञ्‍ञा अहोसि अञ्‍ञा पञ्‍ञत्ति’’।

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं वेपुल्‍लं पब्बत’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एतस्सपि खो, भिक्खवे, वेपुल्‍लस्स पब्बतस्स अञ्‍ञाव समञ्‍ञा अहोसि अञ्‍ञा पञ्‍ञत्ति’’।

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं गिज्झकूटं पब्बत’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एतस्सपि खो, भिक्खवे, गिज्झकूटस्स पब्बतस्स अञ्‍ञाव समञ्‍ञा अहोसि अञ्‍ञा पञ्‍ञत्ति’’।

‘‘पस्सथ नो तुम्हे, भिक्खवे, इमं इसिगिलिं पब्बत’’न्ति? ‘‘एवं, भन्ते’’। ‘‘इमस्स खो पन, भिक्खवे, इसिगिलिस्स पब्बतस्स एसाव समञ्‍ञा अहोसि एसा पञ्‍ञत्ति’’।

‘‘भूतपुब्बं, भिक्खवे, पञ्‍च पच्‍चेकबुद्धसतानि इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासिनो अहेसुं। ते इमं पब्बतं पविसन्ता दिस्सन्ति , पविट्ठा न दिस्सन्ति। तमेनं मनुस्सा दिस्वा एवमाहंसु – ‘अयं पब्बतो इमे इसी इसयो (क॰) गिलती’ति; ‘इसिगिलि इसिगिलि’ त्वेव समञ्‍ञा उदपादि। आचिक्खिस्सामि अचिक्खिस्सामि वो (क॰), भिक्खवे, पच्‍चेकबुद्धानं नामानि; कित्तयिस्सामि, भिक्खवे, पच्‍चेकबुद्धानं नामानि; देसेस्सामि, भिक्खवे , पच्‍चेकबुद्धानं नामानि । तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

१३४. ‘‘अरिट्ठो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो पच्‍चेकबुद्धो (क॰ सी॰ पी॰) इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; उपरिट्ठो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; तगरसिखी तग्गरसिखी (क॰) नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; यसस्सी नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; सुदस्सनो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; पियदस्सी नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; गन्धारो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; पिण्डोलो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; उपासभो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; नीतो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; तथो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि, सुतवा नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि; भावितत्तो नाम, भिक्खवे, पच्‍चेकसम्बुद्धो इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासी अहोसि।

१३५.

‘‘ये सत्तसारा अनीघा निरासा,

पच्‍चेकमेवज्झगमंसु बोधिं पच्‍चेकमेवज्झगमुं सुबोधिं (सी॰ स्या॰ कं॰ पी॰)।

तेसं विसल्‍लान नरुत्तमानं,

नामानि मे कित्तयतो सुणाथ॥

‘‘अरिट्ठो उपरिट्ठो तगरसिखी यसस्सी,

सुदस्सनो पियदस्सी च सुसम्बुद्धो बुद्धो (सी॰ स्या॰ कं॰ पी॰)।

गन्धारो पिण्डोलो उपासभो च,

नीतो तथो सुतवा भावितत्तो॥

‘‘सुम्भो सुभो मतुलो मेथुलो (सी॰ स्या॰ कं॰ पी॰) अट्ठमो च,

अथस्सुमेघो अट्ठसुमेधो (क॰) अनीघो सुदाठो।

पच्‍चेकबुद्धा भवनेत्तिखीणा,

हिङ्गू च हिङ्गो च महानुभावा॥

‘‘द्वे जालिनो मुनिनो अट्ठको च,

अथ कोसल्‍लो बुद्धो अथो सुबाहु।

उपनेमिसो नेमिसो सन्तचित्तो,

सच्‍चो तथो विरजो पण्डितो च॥

‘‘काळूपकाळा विजितो जितो च,

अङ्गो च पङ्गो च गुत्तिजितो च।

पस्सि जहि उपधिदुक्खमूलं पस्सी जही उपधिं दुक्खमूलं (सी॰ स्या॰ कं॰ पी॰),

अपराजितो मारबलं अजेसि॥

‘‘सत्था पवत्ता सरभङ्गो लोमहंसो,

उच्‍चङ्गमायो असितो अनासवो।

मनोमयो मानच्छिदो च बन्धुमा,

तदाधिमुत्तो विमलो च केतुमा॥

‘‘केतुम्भरागो च मातङ्गो अरियो,

अथच्‍चुतो अच्‍चुतगामब्यामको।

सुमङ्गलो दब्बिलो सुपतिट्ठितो,

असय्हो खेमाभिरतो च सोरतो॥

‘‘दुरन्‍नयो सङ्घो अथोपि उज्‍जयो,

अपरो मुनि सय्हो अनोमनिक्‍कमो।

आनन्दो नन्दो उपनन्दो द्वादस,

भारद्वाजो अन्तिमदेहधारी अन्तिमदेहधारि (सी॰)॥

‘‘बोधि महानामो अथोपि उत्तरो,

केसी सिखी सुन्दरो द्वारभाजो।

तिस्सूपतिस्सा भवबन्धनच्छिदा,

उपसिखि तण्हच्छिदो च सिखरि उपसीदरी तण्हच्छिदो च सीदरी (सी॰ स्या॰ कं॰ पी॰)॥

‘‘बुद्धो अहु मङ्गलो वीतरागो,

उसभच्छिदा जालिनिं दुक्खमूलं।

सन्तं पदं अज्झगमोपनीतो,

उपोसथो सुन्दरो सच्‍चनामो॥

‘‘जेतो जयन्तो पदुमो उप्पलो च,

पदुमुत्तरो रक्खितो पब्बतो च।

मानत्थद्धो सोभितो वीतरागो,

कण्हो च बुद्धो सुविमुत्तचित्तो॥

‘‘एते च अञ्‍ञे च महानुभावा,

पच्‍चेकबुद्धा भवनेत्तिखीणा।

ते सब्बसङ्गातिगते महेसी,

परिनिब्बुते वन्दथ अप्पमेय्ये’’ति॥

इसिगिलिसुत्तं निट्ठितं छट्ठं।