नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

१३६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खारं। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘कतमो च, भिक्खवे, अरियो सम्मासमाधि सउपनिसो सपरिक्खारो? सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति; या खो, भिक्खवे, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता परिक्खता – अयं वुच्‍चति, भिक्खवे, अरियो सम्मासमाधि सउपनिसो इतिपि, सपरिक्खारो इतिपि। तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छादिट्ठिं ‘मिच्छादिट्ठी’ति पजानाति, सम्मादिट्ठिं ‘सम्मादिट्ठी’ति पजानाति – सास्स होति सम्मादिट्ठि।

‘‘कतमा च, भिक्खवे, मिच्छादिट्ठि? ‘नत्थि दिन्‍नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति – अयं, भिक्खवे, मिच्छादिट्ठि।

‘‘कतमा च, भिक्खवे, सम्मादिट्ठि? सम्मादिट्ठिंपहं सम्मादिट्ठिमहं (क॰) एवं सम्मासङ्कप्पंपहंक्यादीसुपि, भिक्खवे, द्वायं द्वयं (सी॰ स्या॰ कं॰ पी॰) टीका ओलोकेतब्बा वदामि – अत्थि, भिक्खवे, सम्मादिट्ठि सासवा पुञ्‍ञभागिया उपधिवेपक्‍का; अत्थि, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा। कतमा च, भिक्खवे, सम्मादिट्ठि सासवा पुञ्‍ञभागिया उपधिवेपक्‍का ? ‘अत्थि दिन्‍नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति – अयं, भिक्खवे, सम्मादिट्ठि सासवा पुञ्‍ञभागिया उपधिवेपक्‍का।

‘‘कतमा च, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो पञ्‍ञा पञ्‍ञिन्द्रियं पञ्‍ञाबलं धम्मविचयसम्बोज्झङ्गो सम्मादिट्ठि मग्गङ्गं मग्गङ्गा (सी॰ पी॰) – अयं वुच्‍चति, भिक्खवे, सम्मादिट्ठि अरिया अनासवा लोकुत्तरा मग्गङ्गा। सो मिच्छादिट्ठिया पहानाय वायमति, सम्मादिट्ठिया, उपसम्पदाय, स्वास्स स्वायं (क॰) होति सम्मावायामो। सो सतो मिच्छादिट्ठिं पजहति, सतो सम्मादिट्ठिं उपसम्पज्‍ज विहरति, सास्स सायं (क॰) होति सम्मासति। इतियिमे इतिमे (सी॰), इतिस्सिमे (स्या॰ कं॰ पी॰) तयो धम्मा सम्मादिट्ठिं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति।

१३७. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छासङ्कप्पं ‘मिच्छासङ्कप्पो’ति पजानाति, सम्मासङ्कप्पं ‘सम्मासङ्कप्पो’ति पजानाति, सास्स होति सम्मादिट्ठि ।

‘‘कतमो च, भिक्खवे, मिच्छासङ्कप्पो? कामसङ्कप्पो, ब्यापादसङ्कप्पो, विहिंसासङ्कप्पो – अयं, भिक्खवे, मिच्छासङ्कप्पो।

‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो? सम्मासङ्कप्पंपहं, भिक्खवे, द्वायं वदामि – अत्थि, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को; अत्थि, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो। कतमो च, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – ‘अयं, भिक्खवे, सम्मासङ्कप्पो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को’’’।

‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो? यो खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तक्‍को वितक्‍को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना वचीसङ्खारो – अयं, भिक्खवे, सम्मासङ्कप्पो अरियो अनासवो लोकुत्तरो मग्गङ्गो। सो मिच्छासङ्कप्पस्स पहानाय वायमति, सम्मासङ्कप्पस्स उपसम्पदाय, स्वास्स होति सम्मावायामो। सो सतो मिच्छासङ्कप्पं पजहति, सतो सम्मासङ्कप्पं उपसम्पज्‍ज विहरति; सास्स होति सम्मासति। इतियिमे तयो धम्मा सम्मासङ्कप्पं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति।

१३८. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छावाचं ‘मिच्छावाचा’ति पजानाति, सम्मावाचं ‘सम्मावाचा’ति पजानाति; सास्स होति सम्मादिट्ठि। कतमा च, भिक्खवे, मिच्छावाचा? मुसावादो, पिसुणा वाचा, फरुसा वाचा, सम्फप्पलापो – अयं, भिक्खवे, मिच्छावाचा। कतमा च, भिक्खवे, सम्मावाचा? सम्मावाचंपहं, भिक्खवे, द्वायं वदामि – अत्थि, भिक्खवे, सम्मावाचा सासवा पुञ्‍ञभागिया उपधिवेपक्‍का; अत्थि, भिक्खवे , सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा। कतमा च, भिक्खवे, सम्मावाचा सासवा पुञ्‍ञभागिया उपधिवेपक्‍का? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं, भिक्खवे, सम्मावाचा सासवा पुञ्‍ञभागिया उपधिवेपक्‍का। कतमा च, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो चतूहि वचीदुच्‍चरितेहि आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्मावाचा अरिया अनासवा लोकुत्तरा मग्गङ्गा। सो मिच्छावाचाय पहानाय वायमति, सम्मावाचाय उपसम्पदाय; स्वास्स होति सम्मावायामो। सो सतो मिच्छावाचं पजहति, सतो सम्मावाचं उपसम्पज्‍ज विहरति; सास्स होति सम्मासति। इतियिमे तयो धम्मा सम्मावाचं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति।

१३९. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छाकम्मन्तं ‘मिच्छाकम्मन्तो’ति पजानाति, सम्माकम्मन्तं ‘सम्माकम्मन्तो’ति पजानाति ; सास्स होति सम्मादिट्ठि। कतमो च, भिक्खवे, मिच्छाकम्मन्तो? पाणातिपातो, अदिन्‍नादानं, कामेसुमिच्छाचारो – अयं, भिक्खवे, मिच्छाकम्मन्तो। कतमो च, भिक्खवे, सम्माकम्मन्तो? सम्माकम्मन्तंपहं, भिक्खवे , द्वायं वदामि – अत्थि, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को; अत्थि, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो। कतमो च, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को? पाणातिपाता वेरमणी, अदिन्‍नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी – अयं, भिक्खवे, सम्माकम्मन्तो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को। कतमो च, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तीहि कायदुच्‍चरितेहि आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्माकम्मन्तो अरियो अनासवो लोकुत्तरो मग्गङ्गो। सो मिच्छाकम्मन्तस्स पहानाय वायमति, सम्माकम्मन्तस्स उपसम्पदाय; स्वास्स होति सम्मावायामो। सो सतो मिच्छाकम्मन्तं पजहति, सतो सम्माकम्मन्तं उपसम्पज्‍ज विहरति; सास्स होति सम्मासति। इतियिमे तयो धम्मा सम्माकम्मन्तं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति।

१४०. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? मिच्छाआजीवं ‘मिच्छाआजीवो’ति पजानाति, सम्माआजीवं ‘सम्माआजीवो’ति पजानाति; सास्स होति सम्मादिट्ठि। कतमो च, भिक्खवे, मिच्छाआजीवो? कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता निजिगिं सनता (सी॰ स्या॰ कं॰ पी॰) – अयं, भिक्खवे, मिच्छाआजीवो। कतमो च, भिक्खवे, सम्माआजीवो? सम्माआजीवंपहं, भिक्खवे , द्वायं वदामि – अत्थि, भिक्खवे, सम्माआजीवो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को; अत्थि, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो। कतमो च, भिक्खवे, सम्माआजीवो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति – अयं, भिक्खवे, सम्माआजीवो सासवो पुञ्‍ञभागियो उपधिवेपक्‍को। कतमो च, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो? या खो, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो मिच्छाआजीवा आरति विरति पटिविरति वेरमणी – अयं, भिक्खवे, सम्माआजीवो अरियो अनासवो लोकुत्तरो मग्गङ्गो। सो मिच्छाआजीवस्स पहानाय वायमति, सम्माआजीवस्स उपसम्पदाय ; स्वास्स होति सम्मावायामो। सो सतो मिच्छाआजीवं पजहति, सतो सम्माआजीवं उपसम्पज्‍ज विहरति; सास्स होति सम्मासति। इतियिमे तयो धम्मा सम्माआजीवं अनुपरिधावन्ति अनुपरिवत्तन्ति, सेय्यथिदं – सम्मादिट्ठि, सम्मावायामो, सम्मासति।

१४१. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? सम्मादिट्ठिस्स , भिक्खवे, सम्मासङ्कप्पो पहोति, सम्मासङ्कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्माकम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजीवो पहोति, सम्माआजीवस्स सम्मावायामो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति, सम्मासमाधिस्स सम्माञाणं पहोति, सम्माञाणस्स सम्माविमुत्ति पहोति। इति खो, भिक्खवे, अट्ठङ्गसमन्‍नागतो सेक्खो अट्ठङ्गसमन्‍नागता सेखा पटिपदा (सी॰), अट्ठङ्गसमन्‍नागतो सेखो पाटिपदो (पी॰ क॰) ( ) नत्थि सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु, दसङ्गसमन्‍नागतो अरहा होति। (तत्रपि सम्माञाणेन अनेके पापका अकुसला धम्मा विगता भावनापारिपूरिं गच्छन्ति)।

१४२. ‘‘तत्र, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति। कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति? सम्मादिट्ठिस्स, भिक्खवे, मिच्छादिट्ठि निज्‍जिण्णा होति। ये च मिच्छादिट्ठिपच्‍चया अनेके पापका अकुसला धम्मा सम्भवन्ति ते चस्स निज्‍जिण्णा होन्ति। सम्मादिट्ठिपच्‍चया अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति। सम्मासङ्कप्पस्स, भिक्खवे, मिच्छासङ्कप्पो निज्‍जिण्णो होति…पे॰… सम्मावाचस्स, भिक्खवे, मिच्छावाचा निज्‍जिण्णा होति… सम्माकम्मन्तस्स, भिक्खवे, मिच्छाकम्मन्तो निज्‍जिण्णो होति… सम्माआजीवस्स, भिक्खवे, मिच्छाआजीवो निज्‍जिण्णो होति… सम्मावायामस्स , भिक्खवे , मिच्छावायामो निज्‍जिण्णो होति… सम्मासतिस्स, भिक्खवे, मिच्छासति निज्‍जिण्णा होति… सम्मासमाधिस्स, भिक्खवे, मिच्छासमाधि निज्‍जिण्णो होति… सम्माञाणस्स, भिक्खवे, मिच्छाञाणं निज्‍जिण्णं होति… सम्माविमुत्तस्स, भिक्खवे, मिच्छाविमुत्ति निज्‍जिण्णा होति। ये च मिच्छाविमुत्तिपच्‍चया अनेके पापका अकुसला धम्मा सम्भवन्ति ते चस्स निज्‍जिण्णा होन्ति। सम्माविमुत्तिपच्‍चया च अनेके कुसला धम्मा भावनापारिपूरिं गच्छन्ति।

‘‘इति खो, भिक्खवे, वीसति कुसलपक्खा, वीसति अकुसलपक्खा – महाचत्तारीसको धम्मपरियायो पवत्तितो अप्पटिवत्तियो समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं।

१४३. ‘‘यो हि कोचि, भिक्खवे, समणो वा ब्राह्मणो वा इमं महाचत्तारीसकं धम्मपरियायं गरहितब्बं पटिक्‍कोसितब्बं मञ्‍ञेय्य तस्स दिट्ठेव धम्मे दससहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति – सम्मादिट्ठिं चे भवं गरहति, ये च मिच्छादिट्ठी समणब्राह्मणा ते भोतो पुज्‍जा, ते भोतो पासंसा; सम्मासङ्कप्पं चे भवं गरहति , ये च मिच्छासङ्कप्पा समणब्राह्मणा ते भोतो पुज्‍जा, ते भोतो पासंसा; सम्मावाचं चे भवं गरहति…पे॰… सम्माकम्मन्तं चे भवं गरहति… सम्माआजीवं चे भवं गरहति… सम्मावायामं चे भवं गरहति… सम्मासतिं चे भवं गरहति… सम्मासमाधिं चे भवं गरहति… सम्माञाणं चे भवं गरहति … सम्माविमुत्तिं चे भवं गरहति, ये च मिच्छाविमुत्ती समणब्राह्मणा ते भोतो पुज्‍जा, ते भोतो पासंसा। यो कोचि, भिक्खवे, समणो वा ब्राह्मणो वा इमं महाचत्तारीसकं धम्मपरियायं गरहितब्बं पटिक्‍कोसितब्बं मञ्‍ञेय्य तस्स दिट्ठेव धम्मे इमे दससहधम्मिका वादानुवादा गारय्हं ठानं आगच्छन्ति। येपि ते, भिक्खवे, अहेसुं ओक्‍कला वस्सभञ्‍ञा वयभिञ्‍ञा (क॰) सं॰ नि॰ ३.६२; अ॰ नि॰ ४.३० पस्सितब्बं अहेतुवादा अकिरियवादा नत्थिकवादा तेपि महाचत्तारीसकं धम्मपरियायं न गरहितब्बं नपटिक्‍कोसितब्बं अमञ्‍ञिंसु मञ्‍ञेय्युं (क॰)। तं किस्स हेतु? निन्दाब्यारोसउपारम्भभया’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

महाचत्तारीसकसुत्तं निट्ठितं सत्तमं।