ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
१६०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘सङ्खारुपपत्तिं सङ्खारूपपत्तिं (स्या॰ कं॰), सङ्खारुप्पत्तिं (सी॰ पी॰) वो, भिक्खवे, देसेस्सामि, तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
१६१. ‘‘इध, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं खत्तियमहासालानं वा (स्या॰ कं॰ पी॰) सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति । तस्स ते सङ्खारा च विहारा विहारो (सी॰ पी॰) च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया तत्रूपपत्तिया (स्या॰ कं॰), तत्रुप्पत्तिया (सी॰ पी॰) संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६२. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा ब्राह्मणमहासालानं…पे॰… गहपतिमहासालानं ब्राह्मणमहासालानं वा गहपतिमहासालानं वा (स्या॰ कं॰ पी॰) सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६३. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘चातुमहाराजिका चातुम्महाराजिका (सी॰ स्या॰ कं॰ पी॰) देवा दीघायुका वण्णवन्तो सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य’न्ति । सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६४. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति। तस्स सुतं होति – तावतिंसा देवा…पे॰… यामा देवा… तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा दीघायुका वण्णवन्तो सुखबहुलाति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य’न्ति । सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६५. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन समन्नागतो होति, चागेन समन्नागतो होति, पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘सहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति। सहस्सो, भिक्खवे, ब्रह्मा सहस्सिलोकधातुं सहस्सिं लोकधातुं (सी॰) फरित्वा अधिमुच्चित्वा अधिमुञ्चित्वा (क॰) विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो एकं आमण्डं हत्थे करित्वा पच्चवेक्खेय्य; एवमेव खो, भिक्खवे, सहस्सो ब्रह्मा सहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६६. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – द्विसहस्सो ब्रह्मा…पे॰… तिसहस्सो ब्रह्मा… चतुसहस्सो ब्रह्मा… पञ्चसहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलोति। पञ्चसहस्सो, भिक्खवे, ब्रह्मा पञ्चसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो पञ्च आमण्डानि हत्थे करित्वा पच्चवेक्खेय्य; एवमेव खो, भिक्खवे, पञ्चसहस्सो ब्रह्मा पञ्चसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा पञ्चसहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६७. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन समन्नागतो होति, सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘दससहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति। दससहस्सो, भिक्खवे, ब्रह्मा दससहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। सेय्यथापि, भिक्खवे, मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च भासति च तपति च (सी॰ स्या॰ कं॰ पी॰) विरोचति च; एवमेव खो, भिक्खवे, दससहस्सो ब्रह्मा दससहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा दससहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६८. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘सतसहस्सो ब्रह्मा दीघायुको वण्णवा सुखबहुलो’ति। सतसहस्सो, भिक्खवे, ब्रह्मा सतसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। सेय्यथापि, भिक्खवे, निक्खं जम्बोनदं नेक्खं (सी॰ स्या॰ कं॰ पी॰) दक्खकम्मारपुत्तउक्कामुखसुकुसलसम्पहट्ठं पण्डुकम्बले निक्खित्तं भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे, सतसहस्सो ब्रह्मा सतसहस्सिलोकधातुं फरित्वा अधिमुच्चित्वा विहरति। येपि तत्थ सत्ता उपपन्ना तेपि फरित्वा अधिमुच्चित्वा विहरति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सतसहस्सस्स ब्रह्मुनो सहब्यतं उपपज्जेय्य’न्ति । सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१६९. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – आभा देवा…पे॰… परित्ताभा देवा… अप्पमाणाभा देवा… आभस्सरा देवा दीघायुका वण्णवन्तो सुखबहुलाति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा आभस्सरानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७०. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन … सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – परित्तसुभा देवा…पे॰… अप्पमाणसुभा देवा… सुभकिण्हा देवा दीघायुका वण्णवन्तो सुखबहुलाति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा सुभकिण्हानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७१. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – वेहप्फला देवा…पे॰… अविहा देवा… अतप्पा देवा… सुदस्सा देवा… सुदस्सी देवा… अकनिट्ठा देवा दीघायुका वण्णवन्तो सुखबहुलाति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा अकनिट्ठानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७२. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘आकासानञ्चायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुला’ति । तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा आकासानञ्चायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७३. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – ‘विञ्ञाणञ्चायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुला’ति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा विञ्ञाणञ्चायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७४. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स सुतं होति – आकिञ्चञ्ञायतनूपगा देवा…पे॰… नेवसञ्ञानासञ्ञायतनूपगा देवा दीघायुका चिरट्ठितिका सुखबहुलाति। तस्स एवं होति – ‘अहो वताहं कायस्स भेदा परं मरणा नेवसञ्ञानासञ्ञायतनूपगानं देवानं सहब्यतं उपपज्जेय्य’न्ति। सो तं चित्तं दहति, तं चित्तं अधिट्ठाति, तं चित्तं भावेति। तस्स ते सङ्खारा च विहारा च एवं भाविता एवं बहुलीकता तत्रुपपत्तिया संवत्तन्ति। अयं, भिक्खवे, मग्गो अयं पटिपदा तत्रुपपत्तिया संवत्तति।
१७५. ‘‘पुन चपरं, भिक्खवे, भिक्खु सद्धाय समन्नागतो होति, सीलेन… सुतेन… चागेन… पञ्ञाय समन्नागतो होति। तस्स एवं होति – ‘अहो वताहं आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति। सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति। अयं, भिक्खवे, भिक्खु न कत्थचि उपपज्जती’’ति न कत्थचि उपपज्जति, न कुहिञ्चि उपपज्जतीति (सी॰ पी॰), न कत्थचि उपपज्जति, न कुहिञ्चि उपसम्पज्ज विहरतीति। (क॰)।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
सङ्खारुपपत्तिसुत्तं निट्ठितं दसमं।
अनुपदवग्गो निट्ठितो दुतियो।