ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
२०९. एवं मे सुतं – एकं समयं आयस्मा बाकुलो बक्कुलो (सी॰ स्या॰ कं॰ पी॰) राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो अचेलकस्सपो आयस्मतो बाकुलस्स पुराणगिहिसहायो येनायस्मा बाकुलो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता बाकुलेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो अचेलकस्सपो आयस्मन्तं बाकुलं एतदवोच –
‘‘कीवचिरं पब्बजितोसि, आवुसो बाकुला’’ति? ‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्सा’’ति। ‘‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं मेथुनो धम्मो पटिसेवितो’’ति? ‘‘न खो मं, आवुसो कस्सप, एवं पुच्छितब्बं – ‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं मेथुनो धम्मो पटिसेवितो’ति। एवञ्च खो मं, आवुसो कस्सप, पुच्छितब्बं – ‘इमेहि पन ते, आवुसो बाकुल, असीतिया वस्सेहि कतिक्खत्तुं कामसञ्ञा उप्पन्नपुब्बा’’’ति? ( ) (इमेहि पन ते आवुसो बक्कुल असीतियो वस्सेहि कतिक्खत्तुं कामसञ्ञा उप्पन्नपुब्बाति।) (सी॰ पी॰)
२१०. ‘‘असीति मे, आवुसो , वस्सानि पब्बजितस्स नाभिजानामि कामसञ्ञं उप्पन्नपुब्बं। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति कामसञ्ञं उप्पन्नपुब्बं इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि ब्यापादसञ्ञं…पे॰… विहिंसासञ्ञं उप्पन्नपुब्बं। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति विहिंसासञ्ञं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि कामवितक्कं उप्पन्नपुब्बं। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति कामवितक्कं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि ब्यापादवितक्कं…पे॰… विहिंसावितक्कं उप्पन्नपुब्बं। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति विहिंसावितक्कं उप्पन्नपुब्बं, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
२११. ‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि गहपतिचीवरं सादिता। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति गहपतिचीवरं सादिता, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि सत्थेन चीवरं छिन्दिता। यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति सत्थेन चीवरं छिन्दिता…पे॰… धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि सूचिया चीवरं सिब्बिता…पे॰… नाभिजानामि रजनेन चीवरं रजिता… नाभिजानामि कथिने कठिने (सी॰ स्या॰ कं॰ पी॰) चीवरं सिब्बिता… नाभिजानामि सब्रह्मचारीनं चीवरकम्मे विचारिता सब्रह्मचारी चीवरकम्मे ब्यापारिता (सी॰ पी॰) … नाभिजानामि निमन्तनं सादिता… नाभिजानामि एवरूपं चित्तं उप्पन्नपुब्बं – ‘अहो वत मं कोचि निमन्तेय्या’ति… नाभिजानामि अन्तरघरे निसीदिता… नाभिजानामि अन्तरघरे भुञ्जिता… नाभिजानामि मातुगामस्स अनुब्यञ्जनसो निमित्तं गहेता… नाभिजानामि मातुगामस्स धम्मं देसिता अन्तमसो चतुप्पदम्पि गाथं… नाभिजानामि भिक्खुनुपस्सयं उपसङ्कमिता… नाभिजानामि भिक्खुनिया धम्मं देसिता… नाभिजानामि सिक्खमानाय धम्मं देसिता… नाभिजानामि सामणेरिया धम्मं देसिता… नाभिजानामि पब्बाजेता… नाभिजानामि उपसम्पादेता… नाभिजानामि निस्सयं दाता… नाभिजानामि सामणेरं उपट्ठापेता… नाभिजानामि जन्ताघरे न्हायिता… नाभिजानामि चुण्णेन न्हायिता… नाभिजानामि सब्रह्मचारीगत्तपरिकम्मे विचारिता ब्यापारिता (सी॰ पी॰) … नाभिजानामि आबाधं उप्पन्नपुब्बं, अन्तमसो गद्दूहनमत्तम्पि… नाभिजानामि भेसज्जं उपहरिता, अन्तमसो हरितकिखण्डम्पि… नाभिजानामि अपस्सेनकं अपस्सयिता… नाभिजानामि सेय्यं कप्पेता। यंपायस्मा…पे॰… धारेम।
‘‘असीति मे, आवुसो, वस्सानि पब्बजितस्स नाभिजानामि गामन्तसेनासने वस्सं उपगन्ता । यंपायस्मा बाकुलो असीतिया वस्सेहि नाभिजानाति गामन्तसेनासने वस्सं उपगन्ता, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
‘‘सत्ताहमेव खो अहं, आवुसो, सरणो रट्ठपिण्डं भुञ्जिं; अथ अट्ठमियं अञ्ञा उदपादि। यंपायस्मा बाकुलो सत्ताहमेव सरणो रट्ठपिण्डं भुञ्जि; अथ अट्ठमियं अञ्ञा उदपादि इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम।
२१२. ‘‘लभेय्याहं, आवुसो बाकुल, इमस्मिं धम्मविनये पब्बज्जं, लभेय्यं उपसम्पद’’न्ति। अलत्थ खो अचेलकस्सपो इमस्मिं धम्मविनये पब्बज्जं, अलत्थ उपसम्पदं। अचिरूपसम्पन्नो पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति अब्भञ्ञासि। अञ्ञतरो खो पनायस्मा कस्सपो अरहतं अहोसि।
अथ खो आयस्मा बाकुलो अपरेन समयेन अवापुरणं अपापुरणं (सी॰ स्या॰ कं॰ पी॰) आदाय विहारेन विहारं उपसङ्कमित्वा एवमाह – ‘‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो। अज्ज मे परिनिब्बानं भविस्सती’’ति। ‘‘यंपायस्मा बाकुलो अवापुरणं आदाय विहारेन विहारं उपसङ्कमित्वा एवमाह – ‘अभिक्कमथायस्मन्तो, अभिक्कमथायस्मन्तो; अज्ज मे परिनिब्बानं भविस्सती’ति, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेम’’।
आयस्मा बाकुलो मज्झे भिक्खुसङ्घस्स निसिन्नकोव परिनिब्बायि। ‘‘यंपायस्मा बाकुलो मज्झे भिक्खुसङ्घस्स निसिन्नकोव परिनिब्बायि, इदम्पि मयं आयस्मतो बाकुलस्स अच्छरियं अब्भुतधम्मं धारेमा’’ति।
बाकुलसुत्तं निट्ठितं चतुत्थं।