ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
२२३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो आयस्मा भूमिजो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन जयसेनस्स राजकुमारस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि। अथ खो जयसेनो राजकुमारो येनायस्मा भूमिजो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता भूमिजेन सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो जयसेनो राजकुमारो आयस्मन्तं भूमिजं एतदवोच – ‘‘सन्ति, भो भूमिज, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा चरति, अभब्बो (सी॰ पी॰) एवमुपरिपि एकवचनेनेव दिस्सति फलस्स अधिगमाय; अनासञ्चेपि आसञ्च अनासञ्च चेपि (अट्ठ॰) करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाया’ति। इध भोतो भूमिजस्स सत्था किंवादी किंवादी किंदिट्ठी (स्या॰ कं॰ क॰) किमक्खायी’’ति? ‘‘न खो मेतं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं। ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्य – ‘आसञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय ; अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। आसञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय ; अनासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाया’ति। न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं। ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्या’’ति। ‘‘सचे खो भोतो भूमिजस्स सत्था एवंवादी एवंवादी एवंदिट्ठी (स्या॰ कं॰ क॰) एवमक्खायी, अद्धा भोतो भूमिजस्स सत्था सब्बेसंयेव पुथुसमणब्राह्मणानं मुद्धानं बुद्धानं (क॰) मुद्धानन्तिमुद्धं, मत्थकन्ति अत्थो मञ्ञे आहच्च तिट्ठती’’ति । अथ खो जयसेनो राजकुमारो आयस्मन्तं भूमिजं सकेनेव थालिपाकेन परिविसि।
२२४. अथ खो आयस्मा भूमिजो पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा भूमिजो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन जयसेनस्स राजकुमारस्स निवेसनं तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं। अथ खो, भन्ते, जयसेनो राजकुमारो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मया सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो, भन्ते, जयसेनो राजकुमारो मं एतदवोच – ‘सन्ति, भो भूमिज, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाया’ति। ‘इध भोतो भूमिजस्स सत्था किंवादी किमक्खायी’ति? एवं वुत्ते अहं, भन्ते, जयसेनं राजकुमारं एतदवोचं – ‘न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं। ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्य – आसञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा अयोनिसो ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। आसञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा योनिसो ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमायाति। न खो मे तं, राजकुमार, भगवतो सम्मुखा सुतं, सम्मुखा पटिग्गहितं। ठानञ्च खो एतं विज्जति यं भगवा एवं ब्याकरेय्या’ति। ‘सचे भोतो भूमिजस्स सत्था एवंवादी एवमक्खायी, अद्धा भोतो भूमिजस्स सत्था सब्बेसंयेव पुथुसमणब्राह्मणानं मुद्धानं मञ्ञे आहच्च तिट्ठती’ति। ‘कच्चाहं, भन्ते, एवं पुट्ठो एवं ब्याकरमानो वुत्तवादी चेव भगवतो होमि, न च भगवन्तं अभूतेन अब्भाचिक्खामि, धम्मस्स चानुधम्मं ब्याकरोमि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’’ति?
‘‘तग्घ त्वं, भूमिज, एवं पुट्ठो एवं ब्याकरमानो वुत्तवादी चेव मे होसि, न च मं अभूतेन अब्भाचिक्खसि, धम्मस्स चानुधम्मं ब्याकरोसि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति। ये हि केचि, भूमिज, समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो मिच्छासङ्कप्पा मिच्छावाचा मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय।
२२५. ‘‘सेय्यथापि, भूमिज, पुरिसो तेलत्थिको तेलगवेसी तेलपरियेसनं चरमानो वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य। आसञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; अनासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा वालिकं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, अभब्बो तेलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, तेलस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो मिच्छासङ्कप्पा मिच्छावाचा मिच्छाकम्मन्ता मिच्छाआजीवा मिच्छावायामा मिच्छासती मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय।
‘‘सेय्यथापि , भूमिज, पुरिसो खीरत्थिको खीरगवेसी खीरपरियेसनं चरमानो गाविं तरुणवच्छं विसाणतो आविञ्छेय्य आविञ्जेय्य (सी॰ स्या॰ कं॰ पी॰)। आसञ्चेपि करित्वा गाविं तरुणवच्छं विसाणतो आविञ्छेय्य, अभब्बो खीरस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा गाविं तरुणवच्छं विसाणतो आविञ्छेय्य, अभब्बो खीरस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, खीरस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो…पे॰… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय।
२२६. ‘‘सेय्यथापि, भूमिज, पुरिसो नवनीतत्थिको नवनीतगवेसी नवनीतपरियेसनं चरमानो उदकं कलसे आसिञ्चित्वा मत्थेन मन्थेन (सी॰), मत्तेन (क॰) आविञ्छेय्य। आसञ्चेपि करित्वा उदकं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, अभब्बो नवनीतस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा उदकं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, अभब्बो नवनीतस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, नवनीतस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो…पे॰… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय।
‘‘सेय्यथापि, भूमिज, पुरिसो अग्गित्थिको अग्गत्थिको (सी॰) अग्गिगवेसी अग्गिपरियेसनं चरमानो अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेय्य अभिमत्थेय्य (स्या॰ कं॰ पी॰ क॰)। आसञ्चेपि करित्वा अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेय्य, अभब्बो अग्गिस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा अल्लं कट्ठं सस्नेहं उत्तरारणिं आदाय अभिमन्थेय्य, अभब्बो अग्गिस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, अग्गिस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा मिच्छादिट्ठिनो…पे॰… मिच्छासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰…आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, अभब्बा फलस्स अधिगमाय। तं किस्स हेतु? अयोनि हेसा, भूमिज, फलस्स अधिगमाय। ये हि केचि, भूमिज, समणा वा ब्राह्मणा वा सम्मादिट्ठिनो सम्मासङ्कप्पा सम्मावाचा सम्माकम्मन्ता सम्माआजीवा सम्मावायामा सम्मासती सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय।
२२७. ‘‘सेय्यथापि, भूमिज, पुरिसो तेलत्थिको तेलगवेसी तेलपरियेसनं चरमानो तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य। आसञ्चेपि करित्वा तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, भब्बो तेलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा तिलपिट्ठं दोणिया आकिरित्वा उदकेन परिप्फोसकं परिप्फोसकं पीळेय्य, भब्बो तेलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, तेलस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे॰… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय।
‘‘सेय्यथापि, भूमिज, पुरिसो खीरत्थिको खीरगवेसी खीरपरियेसनं चरमानो गाविं तरुणवच्छं थनतो आविञ्छेय्य। आसञ्चेपि करित्वा गाविं तरुणवच्छं थनतो आविञ्छेय्य, भब्बो खीरस्स अधिगमाय; अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा गाविं तरुणवच्छं थनतो आविञ्छेय्य, भब्बो खीरस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, खीरस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे॰… सम्मासमाधिनो ते आसञ्चेपि करित्वा…पे॰… अनासञ्चेपि करित्वा…पे॰… आसञ्च अनासञ्चेपि करित्वा…पे॰… नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय।
२२८. ‘‘सेय्यथापि, भूमिज, पुरिसो नवनीतत्थिको नवनीतगवेसी नवनीतपरियेसनं चरमानो दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य। आसञ्चेपि करित्वा दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, भब्बो नवनीतस्स अधिगमाय; अनासञ्चेपि करित्वा… आसञ्च अनासञ्चेपि करित्वा… नेवासं नानासञ्चेपि करित्वा दधिं कलसे आसिञ्चित्वा मत्थेन आविञ्छेय्य, भब्बो नवनीतस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, नवनीतस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे॰… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा… आसञ्च अनासञ्चेपि करित्वा … नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय।
‘‘सेय्यथापि, भूमिज, पुरिसो अग्गित्थिको अग्गिगवेसी अग्गिपरियेसनं चरमानो सुक्खं कट्ठं कोळापं उत्तरारणिं आदाय अभिमन्थेय्य; ( ) (भब्बो अग्गिस्स अधिगमाय) (सब्बत्थ) आसञ्चेपि करित्वा… अनासञ्चेपि करित्वा.. आसञ्च अनासञ्चेपि करित्वा… नेवासं नानासञ्चेपि करित्वा सुक्ख कट्ठं कोळापं उत्तरारणिं आदाय अभिमन्थेय्य, भब्बो अग्गिस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, अग्गिस्स अधिगमाय। एवमेव खो, भूमिज, ये हि केचि समणा वा ब्राह्मणा वा सम्मादिट्ठिनो…पे॰… सम्मासमाधिनो ते आसञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; आसञ्च अनासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय; नेवासं नानासञ्चेपि करित्वा ब्रह्मचरियं चरन्ति, भब्बा फलस्स अधिगमाय। तं किस्स हेतु? योनि हेसा, भूमिज, फलस्स अधिगमाय।
‘‘सचे खो तं, भूमिज, जयसेनस्स राजकुमारस्स इमा चतस्सो उपमा पटिभायेय्युं अनच्छरियं ते जयसेनो राजकुमारो पसीदेय्य, पसन्नो च ते पसन्नाकारं करेय्या’’ति। ‘‘कुतो पन मं, भन्ते, जयसेनस्स राजकुमारस्स इमा चतस्सो उपमा पटिभायिस्सन्ति अनच्छरिया पुब्बे अस्सुतपुब्बा, सेय्यथापि भगवन्त’’न्ति?
इदमवोच भगवा। अत्तमनो आयस्मा भूमिजो भगवतो भासितं अभिनन्दीति।
भूमिजसुत्तं निट्ठितं छट्ठं।