नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

२६१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘सेय्यथापि, भिक्खवे, द्वे अगारा सद्वारा सन्धिद्वारा (क॰), तत्थ चक्खुमा पुरिसो मज्झे ठितो पस्सेय्य मनुस्से गेहं पविसन्तेपि निक्खमन्तेपि अनुचङ्कमन्तेपि अनुविचरन्तेपि; एवमेव खो अहं, भिक्खवे, दिब्बेन चक्खुना विसुद्धेन अतिक्‍कन्तमानुसकेन सत्ते पस्सामि चवमाने उपपज्‍जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानामि – ‘इमे वत भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्‍नागता वचीसुचरितेन समन्‍नागता मनोसुचरितेन समन्‍नागता अरियानं अनुपवादका सम्मादिट्ठिका सम्मादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा मनुस्सेसु उपपन्‍ना। इमे वत भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना ; ते कायस्स भेदा परं मरणा पेत्तिविसयं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा तिरच्छानयोनिं उपपन्‍ना। इमे वा पन भोन्तो सत्ता कायदुच्‍चरितेन समन्‍नागता वचीदुच्‍चरितेन समन्‍नागता मनोदुच्‍चरितेन समन्‍नागता अरियानं उपवादका मिच्छादिट्ठिका मिच्छादिट्ठिकम्मसमादाना; ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्‍ना’’’ति।

२६२. ‘‘तमेनं, भिक्खवे, निरयपाला नानाबाहासु गहेत्वा यमस्स रञ्‍ञो दस्सेन्ति – ‘अयं, देव, पुरिसो अमत्तेय्यो अपेत्तेय्यो असामञ्‍ञो अब्राह्मञ्‍ञो, न कुले जेट्ठापचायी। इमस्स देवो दण्डं पणेतू’ति। तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्‍जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु पठमं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दहरं कुमारं मन्दं उत्तानसेय्यकं सके मुत्तकरीसे पलिपन्‍नं सेमान’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्‍ञुस्स सतो महल्‍लकस्स न एतदहोसि – अहम्पि खोम्हि जातिधम्मो, जातिं अनतीतो। हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति।

‘‘तमेनं , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं पापं कम्मं (सी॰ पी॰) नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्‍चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं पापं कम्मं (सी॰ पी॰) कतं, त्वञ्‍ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।

२६३. ‘‘तमेनं, भिक्खवे, यमो राजा पठमं देवदूतं समनुयुञ्‍जित्वा समनुगाहित्वा समनुभासित्वा दुतियं देवदूतं समनुयुञ्‍जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु दुतियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा ( ) (आसीतिकं वा नावुतिकं वा वस्ससतिकं वा जातिया) (क॰ सी॰ स्या॰ कं॰ पी॰) तिकङ्गुत्तरेपि जिण्णं गोपानसिवङ्कं भोग्गं दण्डपरायनं पवेधमानं गच्छन्तं आतुरं गतयोब्बनं खण्डदन्तं पलितकेसं विलूनं खलितसिरं खलितंसिरो (सी॰), खलितंसिरं (स्या॰ कं॰ पी॰) वलिनं तिलकाहतगत्त’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।

‘‘तमेनं , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्‍ञुस्स सतो महल्‍लकस्स न एतदहोसि – अहम्पि खोम्हि जराधम्मो, जरं अनतीतो। हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्‍चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्‍ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।

२६४. ‘‘तमेनं, भिक्खवे, यमो राजा दुतियं देवदूतं समनुयुञ्‍जित्वा समनुगाहित्वा समनुभासित्वा ततियं देवदूतं समनुयुञ्‍जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु ततियं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा आबाधिकं दुक्खितं बाळ्हगिलानं सके मुत्तकरीसे पलिपन्‍नं सेमानं अञ्‍ञेहि वुट्ठापियमानं अञ्‍ञेहि संवेसियमान’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्‍ञुस्स सतो महल्‍लकस्स न एतदहोसि – अहम्पि खोम्हि ब्याधिधम्मो , ब्याधिं अनतीतो। हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्‍चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्‍ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।

२६५. ‘‘तमेनं, भिक्खवे, यमो राजा ततियं देवदूतं समनुयुञ्‍जित्वा समनुगाहित्वा समनुभासित्वा चतुत्थं देवदूतं समनुयुञ्‍जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु चतुत्थं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु राजानो चोरं आगुचारिं गहेत्वा विविधा कम्मकारणा कारेन्ते – कसाहिपि ताळेन्ते वेत्तेहिपि ताळेन्ते अद्धदण्डकेहिपि ताळेन्ते हत्थम्पि छिन्दन्ते पादम्पि छिन्दन्ते हत्थपादम्पि छिन्दन्ते कण्णम्पि छिन्दन्ते नासम्पि छिन्दन्ते कण्णनासम्पि छिन्दन्ते बिलङ्गथालिकम्पि करोन्ते सङ्खमुण्डिकम्पि करोन्ते राहुमुखम्पि करोन्ते जोतिमालिकम्पि करोन्ते हत्थपज्‍जोतिकम्पि करोन्ते एरकवत्तिकम्पि करोन्ते चीरकवासिकम्पि करोन्ते एणेय्यकम्पि करोन्ते बळिसमंसिकम्पि करोन्ते कहापणिकम्पि करोन्ते खारापतच्छिकम्पि करोन्ते पलिघपरिवत्तिकम्पि करोन्ते पलालपीठकम्पि करोन्ते तत्तेनपि तेलेन ओसिञ्‍चन्ते सुनखेहिपि खादापेन्ते जीवन्तम्पि सूले उत्तासेन्ते असिनापि सीसं छिन्दन्ते’ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्‍ञुस्स सतो महल्‍लकस्स न एतदहोसि – ये किर, भो, पापकानि कम्मानि करोन्ति ते दिट्ठेव धम्मे एवरूपा विविधा कम्मकारणा करीयन्ति, किमङ्गं किमङ्ग (सी॰ पी॰) पन परत्थ ! हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्‍चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्‍ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।

२६६. ‘‘तमेनं, भिक्खवे, यमो राजा चतुत्थं देवदूतं समनुयुञ्‍जित्वा समनुगाहित्वा समनुभासित्वा पञ्‍चमं देवदूतं समनुयुञ्‍जति समनुगाहति समनुभासति – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु पञ्‍चमं देवदूतं पातुभूत’न्ति? सो एवमाह – ‘नाद्दसं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, न त्वं अद्दस मनुस्सेसु इत्थिं वा पुरिसं वा एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजात’न्ति? सो एवमाह – ‘अद्दसं, भन्ते’’’ति।

‘‘तमेनं , भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, तस्स ते विञ्‍ञुस्स सतो महल्‍लकस्स न एतदहोसि – अहम्पि खोम्हि मरणधम्मो, मरणं अनतीतो। हन्दाहं कल्याणं करोमि कायेन वाचाय मनसा’ति? सो एवमाह – ‘नासक्खिस्सं, भन्ते, पमादस्सं, भन्ते’’’ति।

‘‘तमेनं, भिक्खवे, यमो राजा एवमाह – ‘अम्भो पुरिस, पमादवताय न कल्याणमकासि कायेन वाचाय मनसा। तग्घ त्वं, अम्भो पुरिस, तथा करिस्सन्ति यथा तं पमत्तं। तं खो पन ते एतं पापकम्मं नेव मातरा कतं न पितरा कतं न भातरा कतं न भगिनिया कतं न मित्तामच्‍चेहि कतं न ञातिसालोहितेहि कतं न समणब्राह्मणेहि कतं न देवताहि कतं, तयावेतं पापकम्मं कतं, त्वञ्‍ञेवेतस्स विपाकं पटिसंवेदिस्ससी’’’ति।

२६७. ‘‘तमेनं, भिक्खवे, यमो राजा पञ्‍चमं देवदूतं समनुयुञ्‍जित्वा समनुगाहित्वा समनुभासित्वा तुण्ही होति। तमेनं, भिक्खवे, निरयपाला पञ्‍चविधबन्धनं नाम कम्मकारणं करोन्ति – तत्तं अयोखिलं हत्थे गमेन्ति, तत्तं अयोखिलं दुतिये हत्थे गमेन्ति, तत्तं अयोखिलं पादे गमेन्ति, तत्तं अयोखिलं दुतिये पादे गमेन्ति, तत्तं अयोखिलं मज्झेउरस्मिं गमेन्ति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालं करोति याव न तं पापकम्मं ब्यन्तीहोति। तमेनं, भिक्खवे, निरयपाला संवेसेत्वा कुठारीहि तच्छन्ति…पे॰… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा वासीहि तच्छन्ति…पे॰… तमेनं, भिक्खवे, निरयपाला रथे योजेत्वा आदित्ताय पथविया सम्पज्‍जलिताय सजोतिभूताय सारेन्तिपि, पच्‍चासारेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला महन्तं अङ्गारपब्बतं आदित्तं सम्पज्‍जलितं सजोतिभूतं आरोपेन्तिपि ओरोपेन्तिपि…पे॰… तमेनं, भिक्खवे, निरयपाला उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपन्ति आदित्ताय सम्पज्‍जलिताय सजोतिभूताय। सो तत्थ फेणुद्देहकं पच्‍चति। सो तत्थ फेणुद्देहकं पच्‍चमानो सकिम्पि उद्धं गच्छति, सकिम्पि अधो गच्छति, सकिम्पि तिरियं गच्छति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति। तमेनं, भिक्खवे, निरयपाला महानिरये पक्खिपन्ति। सो खो पन, भिक्खवे, महानिरयो –

‘‘चतुक्‍कण्णो चतुद्वारो, विभत्तो भागसो मितो।

अयोपाकारपरियन्तो, अयसा पटिकुज्‍जितो॥

‘‘तस्स अयोमया भूमि, जलिता तेजसायुता।

समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा’’ ॥

२६८. ‘‘तस्स खो पन, भिक्खवे, महानिरयस्स पुरत्थिमाय भित्तिया अच्‍चि उट्ठहित्वा पच्छिमाय भित्तिया पटिहञ्‍ञति, पच्छिमाय भित्तिया अच्‍चि उट्ठहित्वा पुरत्थिमाय भित्तिया पटिहञ्‍ञति, उत्तराय भित्तिया अच्‍चि उट्ठहित्वा दक्खिणाय भित्तिया पटिहञ्‍ञति, दक्खिणाय भित्तिया अच्‍चि उट्ठहित्वा उत्तराय भित्तिया पटिहञ्‍ञति, हेट्ठा अच्‍चि उट्ठहित्वा उपरि पटिहञ्‍ञति, उपरितो अच्‍चि उट्ठहित्वा हेट्ठा पटिहञ्‍ञति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्‍चयेन तस्स महानिरयस्स पुरत्थिमं द्वारं अपापुरीयति अवापुरीयति (सी॰)। सो तत्थ सीघेन जवेन धावति। तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति। यतो च खो सो, भिक्खवे, बहुसम्पत्तो होति, अथ तं द्वारं पिधीयति पिथीयति (सी॰ स्या॰ कं॰ पी॰)। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्‍चयेन तस्स महानिरयस्स पच्छिमं द्वारं अपापुरीयति…पे॰… उत्तरं द्वारं अपापुरीयति…पे॰… दक्खिणं द्वारं अपापुरीयति । सो तत्थ सीघेन जवेन धावति। तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति। यतो च खो सो, भिक्खवे, बहुसम्पत्तो होति, अथ तं द्वारं पिधीयति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्‍चयेन तस्स महानिरयस्स पुरत्थिमं द्वारं अपापुरीयति। सो तत्थ सीघेन जवेन धावति। तस्स सीघेन जवेन धावतो छविम्पि डय्हति, चम्मम्पि डय्हति, मंसम्पि डय्हति, न्हारुम्पि डय्हति, अट्ठीनिपि सम्पधूपायन्ति, उब्भतं तादिसमेव होति। सो तेन द्वारेन निक्खमति।

२६९. ‘‘तस्स खो पन, भिक्खवे, महानिरयस्स समनन्तरा सहितमेव महन्तो गूथनिरयो। सो तत्थ पतति। तस्मिं खो पन, भिक्खवे, गूथनिरये सूचिमुखा पाणा छविं छिन्दन्ति, छविं छेत्वा चम्मं छिन्दन्ति, चम्मं छेत्वा मंसं छिन्दन्ति, मंसं छेत्वा न्हारुं छिन्दन्ति, न्हारुं छेत्वा अट्ठिं छिन्दन्ति, अट्ठिं छेत्वा अट्ठिमिञ्‍जं खादन्ति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘तस्स खो पन, भिक्खवे, गूथनिरयस्स समनन्तरा सहितमेव महन्तो कुक्‍कुलनिरयो। सो तत्थ पतति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘तस्स खो पन, भिक्खवे, कुक्‍कुलनिरयस्स समनन्तरा सहितमेव महन्तं सिम्बलिवनं उद्धं उच्‍चं (स्या॰ कं॰), उब्भतो (क॰) योजनमुग्गतं सोळसङ्गुलकण्टकं सोळसङ्गुलकण्डकं (सी॰) आदित्तं सम्पज्‍जलितं सजोतिभूतं। तत्थ आरोपेन्तिपि ओरोपेन्तिपि। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘तस्स खो पन, भिक्खवे, सिम्बलिवनस्स समनन्तरा सहितमेव महन्तं असिपत्तवनं। सो तत्थ पविसति। तस्स वातेरितानि पत्तानि पतितानि हत्थम्पि छिन्दन्ति, पादम्पि छिन्दन्ति, हत्थपादम्पि छिन्दन्ति, कण्णम्पि छिन्दन्ति, नासम्पि छिन्दन्ति, कण्णनासम्पि छिन्दन्ति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘तस्स खो पन, भिक्खवे, असिपत्तवनस्स समनन्तरा सहितमेव महती खारोदका नदी खारोदिका नदी (सी॰)। सो तत्थ पतति। सो तत्थ अनुसोतम्पि वुय्हति , पटिसोतम्पि वुय्हति, अनुसोतपटिसोतम्पि वुय्हति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

२७०. ‘‘तमेनं, भिक्खवे, निरयपाला बलिसेन उद्धरित्वा थले पतिट्ठापेत्वा एवमाहंसु – ‘अम्भो पुरिस, किं इच्छसी’ति? सो एवमाह – ‘जिघच्छितोस्मि, भन्ते’ति। तमेनं, भिक्खवे, निरयपाला तत्तेन अयोसङ्कुना मुखं विवरित्वा आदित्तेन सम्पज्‍जलितेन सजोतिभूतेन तत्तं लोहगुळं मुखे पक्खिपन्ति आदित्तं सम्पज्‍जलितं सजोतिभूतं। सो तस्स तं तस्स (क॰), तस्स (सी॰ पी॰) ओट्ठम्पि दहति डय्हति (सी॰ स्या॰ कं॰ पी॰), मुखम्पि दहति, कण्ठम्पि दहति, उरम्पि उदरम्पि (सी॰ स्या॰ कं॰) दहति, अन्तम्पि अन्तगुणम्पि आदाय अधोभागा निक्खमति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति याव न तं पापकम्मं ब्यन्तीहोति।

‘‘तमेनं , भिक्खवे, निरयपाला एवमाहंसु – ‘अम्भो पुरिस, किं इच्छसी’ति? सो एवमाह – ‘पिपासितोस्मि, भन्ते’ति। तमेनं, भिक्खवे, निरयपाला तत्तेन अयोसङ्कुना मुखं विवरित्वा आदित्तेन सम्पज्‍जलितेन सजोतिभूतेन तत्तं तम्बलोहं मुखे आसिञ्‍चन्ति आदित्तं सम्पज्‍जलितं सजोतिभूतं। तं तस्स एत्थ पन पाठभेदो नत्थि ओट्ठम्पि दहति, मुखम्पि दहति, कण्ठम्पि दहति, उरम्पि दहति, अन्तम्पि अन्तगुणम्पि आदाय अधोभागा निक्खमति। सो तत्थ दुक्खा तिब्बा खरा कटुका वेदना वेदेति, न च ताव कालङ्करोति, याव न तं पापकम्मं ब्यन्तीहोति। तमेनं, भिक्खवे, निरयपाला पुन महानिरये पक्खिपन्ति।

‘‘भूतपुब्बं, भिक्खवे, यमस्स रञ्‍ञो एतदहोसि – ‘ये किर , भो, लोके पापकानि अकुसलानि कम्मानि करोन्ति ते एवरूपा विविधा कम्मकारणा करीयन्ति। अहो वताहं मनुस्सत्तं लभेय्यं। तथागतो च लोके उप्पज्‍जेय्य अरहं सम्मासम्बुद्धो। तञ्‍चाहं भगवन्तं पयिरुपासेय्यं। सो च मे भगवा धम्मं देसेय्य। तस्स चाहं भगवतो धम्मं आजानेय्य’न्ति। तं खो पनाहं, भिक्खवे, नाञ्‍ञस्स समणस्स वा ब्राह्मणस्स वा सुत्वा वदामि, अपि च यदेव सामं ञातं सामं दिट्ठं सामं विदितं तदेवाहं वदामी’’ति।

२७१. इदमवोच भगवा। इदं वत्वान इदं वत्वा (सी॰ पी॰) एवमीदिसेसु ठानेसु सुगतो अथापरं एतदवोच सत्था –

‘‘चोदिता देवदूतेहि, ये पमज्‍जन्ति माणवा।

ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा॥

‘‘ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध।

चोदिता नप्पमज्‍जन्ति, अरियधम्मे कुदाचनं॥

‘‘उपादाने भयं दिस्वा, जातिमरणसम्भवे।

अनुपादा विमुच्‍चन्ति, जातिमरणसङ्खये॥

‘‘ते खेमप्पत्ता सुखिनो, दिट्ठधम्माभिनिब्बुता।

सब्बवेरभयातीता, सब्बदुक्खं सब्बदुक्खा (क॰) उपच्‍चगु’’न्ति॥

देवदूतसुत्तं निट्ठितं दसमं।

सुञ्‍ञतवग्गो निट्ठितो ततियो।