ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
२७२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘भद्देकरत्तस्स वो, भिक्खवे, उद्देसञ्च विभङ्गञ्च देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं॥
‘‘पच्चुप्पन्नञ्च यो यं (नेत्तिपाळि) धम्मं, तत्थ तत्थ विपस्सति।
असंहीरं असंहिरं (स्या॰ कं॰ क॰) असंकुप्पं, तं विद्वा मनुब्रूहये॥
‘‘अज्जेव किच्चमातप्पं किच्चं आतप्पं (सी॰ क॰), को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना॥
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’’ मुनीति (सी॰ स्या॰ कं॰ पी॰)॥
२७३. ‘‘कथञ्च , भिक्खवे, अतीतं अन्वागमेति? ‘एवंरूपो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं समन्वानेति, ‘एवंवेदनो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं समन्वानेति, ‘एवंसञ्ञो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं समन्वानेति, ‘एवंसङ्खारो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं समन्वानेति, ‘एवंविञ्ञाणो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं समन्वानेति – एवं खो, भिक्खवे, अतीतं अन्वागमेति।
‘‘कथञ्च, भिक्खवे, अतीतं नान्वागमेति? ‘एवंरूपो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति, ‘एवंवेदनो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति, ‘एवंसञ्ञो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति, ‘एवंसङ्खारो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति, ‘एवंविञ्ञाणो अहोसिं अतीतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति – एवं खो, भिक्खवे, अतीतं नान्वागमेति।
२७४. ‘‘कथञ्च, भिक्खवे, अनागतं पटिकङ्खति? ‘एवंरूपो सियं अनागतमद्धान’न्ति तत्थ नन्दिं समन्वानेति, एवंवेदनो सियं…पे॰… एवंसञ्ञो सियं… एवंसङ्खारो सियं… एवंविञ्ञाणो सियं अनागतमद्धानन्ति तत्थ नन्दिं समन्वानेति – एवं खो, भिक्खवे, अनागतं पटिकङ्खति।
‘‘कथञ्च, भिक्खवे, अनागतं नप्पटिकङ्खति? ‘एवंरूपो सियं अनागतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति, एवंवेदनो सियं … एवंसञ्ञो सियं… एवंसङ्खारो सियं… ‘एवंविञ्ञाणो सियं अनागतमद्धान’न्ति तत्थ नन्दिं न समन्वानेति – एवं खो, भिक्खवे, अनागतं नप्पटिकङ्खति।
२७५. ‘‘कथञ्च, भिक्खवे, पच्चुप्पन्नेसु धम्मेसु संहीरति? इध, भिक्खवे, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं…पे॰… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं – एवं खो, भिक्खवे, पच्चुप्पन्नेसु धम्मेसु संहीरति।
‘‘कथञ्च , भिक्खवे, पच्चुप्पन्नेसु धम्मेसु न संहीरति? इध, भिक्खवे, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं; न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं – एवं खो, भिक्खवे, पच्चुप्पन्नेसु धम्मेसु न संहीरति।
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं॥
‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति।
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना॥
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘‘भद्देकरत्तस्स वो, भिक्खवे, उद्देसञ्च विभङ्गञ्च देसेस्सामी’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
भद्देकरत्तसुत्तं निट्ठितं पठमं।