ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
२७९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति तपोदारामे। अथ खो आयस्मा समिद्धि रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदो तपोदा (सी॰) तेनुपसङ्कमि गत्तानि परिसिञ्चितुं। तपोदे गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासि गत्तानि पुब्बापयमानो सुक्खापयमानो (क॰)। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं तपोदं ओभासेत्वा येनायस्मा समिद्धि तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता आयस्मन्तं समिद्धिं एतदवोच – ‘‘धारेसि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्चा’’ति? ‘‘न खो अहं, आवुसो, धारेमि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। त्वं पनावुसो, धारेसि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्चा’’ति? ‘‘अहम्पि खो, भिक्खु, न धारेमि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। धारेसि पन त्वं, भिक्खु, भद्देकरत्तियो गाथा’’ति? ‘‘न खो अहं, आवुसो, धारेमि भद्देकरत्तियो गाथाति। त्वं पनावुसो, धारेसि भद्देकरत्तियो गाथा’’ति? ‘‘अहम्पि खो, भिक्खु न धारेमि भद्देकरत्तियो गाथाति। उग्गण्हाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च; परियापुणाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च; धारेहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। अत्थसंहितो, भिक्खु, भद्देकरत्तस्स उद्देसो च विभङ्गो च आदिब्रह्मचरियको’’ति। इदमवोच सा देवता; इदं वत्वा तत्थेवन्तरधायि।
२८०. अथ खो आयस्मा समिद्धि तस्सा रत्तिया अच्चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा समिद्धि भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, रत्तिया पच्चूससमयं पच्चुट्ठाय येन तपोदो तेनुपसङ्कमिं गत्तानि परिसिञ्चितुं। तपोदे गत्तानि परिसिञ्चित्वा पच्चुत्तरित्वा एकचीवरो अट्ठासिं गत्तानि पुब्बापयमानो। अथ खो भन्ते, अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं तपोदं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता मं एतदवोच – ‘धारेसि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्चा’’’ति?
‘‘एवं वुत्ते अहं, भन्ते, तं देवतं एतदवोचं – ‘न खो अहं, आवुसो, धारेमि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। त्वं पनावुसो, धारेसि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्चा’ति? ‘अहम्पि खो, भिक्खु, न धारेमि भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। धारेसि पन त्वं, भिक्खु, भद्देकरत्तियो गाथा’ति? ‘न खो अहं, आवुसो, धारेमि भद्देकरत्तियो गाथाति। त्वं पनावुसो, धारेसि भद्देकरत्तियो गाथा’ति? ‘अहम्पि खो, भिक्खु, न धारेमि भद्देकरत्तियो गाथाति। उग्गण्हाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च; परियापुणाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च; धारेहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च। अत्थसंहितो, भिक्खु, भद्देकरत्तस्स उद्देसो च विभङ्गो च आदिब्रह्मचरियको’ति। इदमवोच, भन्ते, सा देवता; इदं वत्वा तत्थेवन्तरधायि। साधु मे, भन्ते, भगवा भद्देकरत्तस्स उद्देसञ्च विभङ्गञ्च देसेतू’’ति। ‘‘तेन हि, भिक्खु, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा समिद्धि भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं॥
‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति।
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना॥
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
इदमवोच भगवा; इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि। अथ खो तेसं भिक्खूनं , अचिरपक्कन्तस्स भगवतो, एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं॥
‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति।
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना॥
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति?
अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं; पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’’ति।
२८१. अथ खो ते भिक्खू येनायस्मा महाकच्चानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता महाकच्चानेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं महाकच्चानं एतदवोचुं – ‘‘इदं खो नो, आवुसो कच्चान, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य…पे॰…
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘तेसं नो, आवुसो कच्चान, अम्हाकं, अचिरपक्कन्तस्स भगवतो, एतदहोसि – इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य…पे॰…
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्याति? तेसं नो , आवुसो कच्चान, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति। विभजतायस्मा महाकच्चानो’’ति।
‘‘सेय्यथापि, आवुसो, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव मूलं अतिक्कम्म खन्धं साखापलासे सारं परियेसितब्बं मञ्ञेय्य; एवं सम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते तं भगवन्तं अतिसित्वा अम्हे एतमत्थं पटिपुच्छितब्बं मञ्ञथ मञ्ञेथ (पी॰)। सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याथ, यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’ति।
‘‘अद्धावुसो कच्चान, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याम; यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम। अपि चायस्मा महाकच्चानो सत्थुचेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं; पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। विभजतायस्मा महाकच्चानो अगरुं करित्वा’’ति अगरुकरित्वा (सी॰ स्या॰ कं॰ पी॰)।
‘‘तेन हावुसो, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं। आयस्मा महाकच्चानो एतदवोच –
‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य…पे॰…
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि –
२८२. ‘‘कथञ्च, आवुसो, अतीतं अन्वागमेति? इति मे चक्खु अहोसि अतीतमद्धानं इति रूपाति – तत्थ छन्दरागप्पटिबद्धं छन्दरागप्पटिबन्धं (क॰) होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो अतीतं अन्वागमेति। इति मे सोतं अहोसि अतीतमद्धानं इति सद्दाति…पे॰… इति मे घानं अहोसि अतीतमद्धानं इति गन्धाति… इति मे जिव्हा अहोसि अतीतमद्धानं इति रसाति… इति मे कायो अहोसि अतीतमद्धानं इति फोट्ठब्बाति… इति मे मनो अहोसि अतीतमद्धानं इति धम्माति – तत्थ छन्दरागप्पटिबद्धं होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो अतीतं अन्वागमेति – एवं खो, आवुसो, अतीतं अन्वागमेति।
‘‘कथञ्च , आवुसो, अतीतं नान्वागमेति? इति मे चक्खु अहोसि अतीतमद्धानं इति रूपाति – तत्थ न छन्दरागप्पटिबद्धं होति विञ्ञाणं, न छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स न तदभिनन्दति, न तदभिनन्दन्तो अतीतं नान्वागमेति। इति मे सोतं अहोसि अतीतमद्धानं इति सद्दाति…पे॰… इति मे घानं अहोसि अतीतमद्धानं इति गन्धाति… इति मे जिव्हा अहोसि अतीतमद्धानं इति रसाति… इति मे कायो अहोसि अतीतमद्धानं इति फोट्ठब्बाति… इति मे मनो अहोसि अतीतमद्धानं इति धम्माति – तत्थ न छन्दरागप्पटिबद्धं होति विञ्ञाणं, न छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स, न तदभिनन्दति, न तदभिनन्दन्तो अतीतं नान्वागमेति – एवं खो, आवुसो, अतीतं नान्वागमेति।
२८३. ‘‘कथञ्च , आवुसो, अनागतं पटिकङ्खति? इति मे चक्खु सिया अनागतमद्धानं इति रूपाति – अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति, चेतसो पणिधानपच्चया तदभिनन्दति, तदभिनन्दन्तो अनागतं पटिकङ्खति। इति मे सोतं सिया अनागतमद्धानं इति सद्दाति…पे॰… इति मे घानं सिया अनागतमद्धानं इति गन्धाति… इति मे जिव्हा सिया अनागतमद्धानं इति रसाति… इति मे कायो सिया अनागतमद्धानं इति फोट्ठब्बाति… इति मे मनो सिया अनागतमद्धानं इति धम्माति – अप्पटिलद्धस्स पटिलाभाय चित्तं पणिदहति, चेतसो पणिधानपच्चया तदभिनन्दति, तदभिनन्दन्तो अनागतं पटिकङ्खति – एवं खो, आवुसो, अनागतं पटिकङ्खति।
‘‘कथञ्च, आवुसो, अनागतं नप्पटिकङ्खति? इति मे चक्खु सिया अनागतमद्धानं इति रूपाति – अप्पटिलद्धस्स पटिलाभाय चित्तं नप्पणिदहति , चेतसो अप्पणिधानपच्चया न तदभिनन्दति, न तदभिनन्दन्तो अनागतं नप्पटिकङ्खति। इति मे सोतं सिया अनागतमद्धानं इति सद्दाति…पे॰… इति मे घानं सिया अनागतमद्धानं इति गन्धाति… इति मे जिव्हा सिया अनागतमद्धानं इति रसाति… इति मे कायो सिया अनागतमद्धानं इति फोट्ठब्बाति… इति मे मनो सिया अनागतमद्धानं इति धम्माति – अप्पटिलद्धस्स पटिलाभाय चित्तं नप्पणिदहति, चेतसो अप्पणिधानपच्चया न तदभिनन्दति, न तदभिनन्दन्तो अनागतं नप्पटिकङ्खति – एवं खो, आवुसो, अनागतं नप्पटिकङ्खति।
२८४. ‘‘कथञ्च, आवुसो, पच्चुप्पन्नेसु धम्मेसु संहीरति? यञ्चावुसो, चक्खु ये च रूपा – उभयमेतं पच्चुप्पन्नं। तस्मिं चे पच्चुप्पन्ने छन्दरागप्पटिबद्धं होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरति। यञ्चावुसो, सोतं ये च सद्दा…पे॰… यञ्चावुसो, घानं ये च गन्धा… या चावुसो, जिव्हा ये च रसा… यो चावुसो, कायो ये च फोट्ठब्बा… यो चावुसो, मनो ये च धम्मा – उभयमेतं पच्चुप्पन्नं। तस्मिं चे पच्चुप्पन्ने छन्दरागप्पटिबद्धं होति विञ्ञाणं, छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स तदभिनन्दति, तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु संहीरति – एवं खो, आवुसो, पच्चुप्पन्नेसु धम्मेसु संहीरति।
‘‘कथञ्च , आवुसो, पच्चुप्पन्नेसु धम्मेसु न संहीरति? यञ्चावुसो, चक्खु ये च रूपा – उभयमेतं पच्चुप्पन्नं। तस्मिं चे पच्चुप्पन्ने न छन्दरागप्पटिबद्धं होति विञ्ञाणं, न छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स न तदभिनन्दति, न तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु न संहीरति। यञ्चावुसो, सोतं ये च सद्दा…पे॰… यञ्चावुसो, घानं ये च गन्धा… या चावुसो, जिव्हा ये च रसा… यो चावुसो, कायो ये च फोट्ठब्बा… यो चावुसो, मनो ये च धम्मा – उभयमेतं पच्चुप्पन्नं। तस्मिं चे पच्चुप्पन्ने न छन्दरागप्पटिबद्धं होति विञ्ञाणं, न छन्दरागप्पटिबद्धत्ता विञ्ञाणस्स न तदभिनन्दति, न तदभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु न संहीरति – एवं खो, आवुसो, पच्चुप्पन्नेसु धम्मेसु न संहीरति।
२८५. ‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य…पे॰…
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि। आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ, यथा वो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति।
अथ खो ते भिक्खू आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यं खो नो, भन्ते, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य…पे॰…
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
तेसं नो, भन्ते, अम्हाकं, अचिरपक्कन्तस्स भगवतो, एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो –
‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।
यदतीतं पहीनं तं, अप्पत्तञ्च अनागतं॥
‘‘पच्चुप्पन्नञ्च यो धम्मं, तत्थ तत्थ विपस्सति।
असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥
‘‘अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे।
न हि नो सङ्गरं तेन, महासेनेन मच्चुना॥
‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।
तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥
‘‘‘को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति? तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति। अथ खो मयं, भन्ते, येनायस्मा महाकच्चानो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छिम्ह। तेसं नो, भन्ते, आयस्मता महाकच्चानेन इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि अत्थो विभत्तो’’ति।
‘‘पण्डितो, भिक्खवे, महाकच्चानो; महापञ्ञो, भिक्खवे महाकच्चानो। मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि तं एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकतं। एसो, चेवेतस्स अत्थो। एवञ्च नं धारेथा’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
महाकच्चानभद्देकरत्तसुत्तं निट्ठितं ततियं।