नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

२८६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा लोमसकङ्गियो लोमसककङ्गियो (टीका) सक्‍केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे। अथ खो चन्दनो देवपुत्तो अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णो केवलकप्पं निग्रोधारामं ओभासेत्वा येनायस्मा लोमसकङ्गियो तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो चन्दनो देवपुत्तो आयस्मन्तं लोमसकङ्गियं एतदवोच – ‘‘धारेसि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍चा’’ति? ‘‘न खो अहं, आवुसो, धारेमि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। त्वं पनावुसो, धारेसि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍चा’’ति? ‘‘अहम्पि खो, भिक्खु, न धारेमि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। धारेसि पन त्वं, भिक्खु, भद्देकरत्तियो गाथा’’ति? ‘‘न खो अहं, आवुसो, धारेमि भद्देकरत्तियो गाथा। त्वं पनावुसो, धारेसि भद्देकरत्तियो गाथा’’ति? ‘‘धारेमि खो अहं, भिक्खु, भद्देकरत्तियो गाथा’’ति। ‘‘यथा कथं पन त्वं, आवुसो, धारेसि भद्देकरत्तियो गाथा’’ति? ‘‘एकमिदं, भिक्खु, समयं भगवा देवेसु तावतिंसेसु विहरति पारिच्छत्तकमूले पण्डुकम्बलसिलायं। तत्र भगवा देवानं तावतिंसानं भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च अभासि –

‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।

यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥

‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।

असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥

‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।

न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥

‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।

तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥

‘‘एवं खो अहं, भिक्खु, धारेमि भद्देकरत्तियो गाथा। उग्गण्हाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च; परियापुणाहि त्वं , भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च; धारेहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। अत्थसंहितो, भिक्खु, भद्देकरत्तस्स उद्देसो च विभङ्गो च आदिब्रह्मचरियको’’ति। इदमवोच चन्दनो देवपुत्तो। इदं वत्वा तत्थेवन्तरधायि।

२८७. अथ खो आयस्मा लोमसकङ्गियो तस्सा रत्तिया अच्‍चयेन सेनासनं संसामेत्वा पत्तचीवरमादाय येन सावत्थि तेन चारिकं पक्‍कामि। अनुपुब्बेन चारिकं चरमानो येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा लोमसकङ्गियो भगवन्तं एतदवोच –

‘‘एकमिदाहं, भन्ते, समयं सक्‍केसु विहरामि कपिलवत्थुस्मिं निग्रोधारामे। अथ खो, भन्ते, अञ्‍ञतरो देवपुत्तो अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णो केवलकप्पं निग्रोधारामं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो, भन्ते, सो देवपुत्तो मं एतदवोच – ‘धारेसि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍चा’ति? एवं वुत्ते अहं, भन्ते, तं देवपुत्तं एतदवोचं – ‘न खो अहं, आवुसो, धारेमि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। त्वं पनावुसो, धारेसि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍चा’ति? ‘अहम्पि खो, भिक्खु, न धारेमि भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। धारेसि पन त्वं, भिक्खु, भद्देकरत्तियो गाथा’ति? ‘न खो अहं, आवुसो, धारेमि भद्देकरत्तियो गाथा। त्वं पनावुसो, धारेसि भद्देकरत्तियो गाथा’ति? ‘धारेमि खो अहं, भिक्खु, भद्देकरत्तियो गाथा’ति। ‘यथा कथं पन त्वं, आवुसो, धारेसि भद्देकरत्तियो गाथा’ति? एकमिदं, भिक्खु, समयं भगवा देवेसु तावतिंसेसु विहरति पारिच्छत्तकमूले पण्डुकम्बलसिलायं । तत्र खो भगवा देवानं तावतिंसानं भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च अभासि –

‘‘अतीतं नान्वागमेय्य…पे॰…

तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥

‘‘एवं खो अहं, भिक्खु, धारेमि भद्देकरत्तियो गाथा। उग्गण्हाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च; परियापुणाहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च; धारेहि त्वं, भिक्खु, भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च। अत्थसंहितो, भिक्खु, भद्देकरत्तस्स उद्देसो च विभङ्गो च आदिब्रह्मचरियको’ति। इदमवोच, भन्ते, सो देवपुत्तो; इदं वत्वा तत्थेवन्तरधायि। साधु मे, भन्ते, भगवा भद्देकरत्तस्स उद्देसञ्‍च विभङ्गञ्‍च देसेतू’’ति।

२८८. ‘‘जानासि पन त्वं, भिक्खु, तं देवपुत्त’’न्ति? ‘‘न खो अहं, भन्ते, जानामि तं देवपुत्त’’न्ति। ‘‘चन्दनो नाम सो, भिक्खु, देवपुत्तो। चन्दनो, भिक्खु, देवपुत्तो अट्ठिं कत्वा अट्ठिकत्वा (सी॰ स्या॰ कं॰ पी॰) मनसिकत्वा सब्बचेतसा सब्बं चेतसो (सी॰ स्या॰ कं॰ पी॰), सब्बं चेतसा (क॰) समन्‍नाहरित्वा ओहितसोतो धम्मं सुणाति। तेन हि, भिक्खु, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा लोमसकङ्गियो भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।

यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥

‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।

असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥

‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।

न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना।

‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।

तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनि’’॥

‘‘कथञ्‍च, भिक्खु, अतीतं अन्वागमेति…पे॰… एवं खो, भिक्खु, अतीतं अन्वागमेति। कथञ्‍च , भिक्खु, अतीतं नान्वागमेति…पे॰… एवं खो, भिक्खु, अतीतं नान्वागमेति। कथञ्‍च, भिक्खु, अनागतं पटिकङ्खति…पे॰… एवं खो, भिक्खु, अनागतं पटिकङ्खति। कथञ्‍च, भिक्खु, अनागतं नप्पटिकङ्खति…पे॰… एवं खो, भिक्खु, अनागतं नप्पटिकङ्खति। कथञ्‍च, भिक्खु, पच्‍चुप्पन्‍नेसु धम्मेसु संहीरति…पे॰… एवं खो, भिक्खु, पच्‍चुप्पन्‍नेसु धम्मेसु संहीरति। कथञ्‍च, भिक्खु, पच्‍चुप्पन्‍नेसु धम्मेसु न संहीरति…पे॰… एवं खो, भिक्खु, पच्‍चुप्पन्‍नेसु धम्मेसु न संहीरति।

‘‘अतीतं नान्वागमेय्य, नप्पटिकङ्खे अनागतं।

यदतीतं पहीनं तं, अप्पत्तञ्‍च अनागतं॥

‘‘पच्‍चुप्पन्‍नञ्‍च यो धम्मं, तत्थ तत्थ विपस्सति।

असंहीरं असंकुप्पं, तं विद्वा मनुब्रूहये॥

‘‘अज्‍जेव किच्‍चमातप्पं, को जञ्‍ञा मरणं सुवे।

न हि नो सङ्गरं तेन, महासेनेन मच्‍चुना॥

‘‘एवं विहारिं आतापिं, अहोरत्तमतन्दितं।

तं वे भद्देकरत्तोति, सन्तो आचिक्खते मुनी’’ति॥

इदमवोच भगवा। अत्तमनो आयस्मा लोमसकङ्गियो भगवतो भासितं अभिनन्दीति।

लोमसकङ्गियभद्देकरत्तसुत्तं निट्ठितं चतुत्थं।