ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
२८९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने, अनाथपिण्डिकस्स आरामे। अथ खो सुभो माणवो तोदेय्यपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच –
‘‘को नु खो, भो गोतम, हेतु को पच्चयो येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनप्पणीतता? दिस्सन्ति हि, भो गोतम, मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका; दिस्सन्ति बव्हाबाधा बह्वाबाधा (स्या॰ कं॰ क॰), दिस्सन्ति अप्पाबाधा; दिस्सन्ति दुब्बण्णा, दिस्सन्ति वण्णवन्तो; दिस्सन्ति अप्पेसक्खा, दिस्सन्ति महेसक्खा; दिस्सन्ति अप्पभोगा, दिस्सन्ति महाभोगा; दिस्सन्ति नीचकुलीना, दिस्सन्ति उच्चाकुलीना; दिस्सन्ति दुप्पञ्ञा, दिस्सन्ति पञ्ञवन्तो पञ्ञावन्तो (सी॰ पी॰) । को नु खो, भो गोतम, हेतु को पच्चयो येन मनुस्सानंयेव सतं मनुस्सभूतानं दिस्सन्ति हीनप्पणीतता’’ति?
‘‘कम्मस्सका , माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मयोनि कम्मबन्धु (सी॰) कम्मप्पटिसरणा। कम्मं सत्ते विभजति यदिदं – हीनप्पणीततायाति। न खो अहं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं आजानामि। साधु मे भवं गोतमो तथा धम्मं देसेतु यथा अहं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं आजानेय्य’’न्ति।
२९०. ‘‘तेन हि, माणव, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो सुभो माणवो तोदेय्यपुत्तो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा पाणातिपाती होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु सब्बपाणभूतेसु (सी॰ क॰)। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन समादिण्णेन (पी॰ क॰) कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पायुको होति। अप्पायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – पाणातिपाती होति लुद्दो लोहितपाणि हतपहते निविट्ठो अदयापन्नो पाणभूतेसु।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दीघायुको होति। दीघायुकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – पाणातिपातं पहाय पाणातिपाता पटिविरतो होति निहितदण्डो निहितसत्थो, लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरति।
२९१. ‘‘इध , माणव, एकच्चो इत्थी वा पुरिसो वा सत्तानं विहेठकजातिको होति, पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति बव्हाबाधो होति। बव्हाबाधसंवत्तनिका एसा, माणव, पटिपदा यदिदं – सत्तानं विहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा सत्तानं अविहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पाबाधो होति। अप्पाबाधसंवत्तनिका एसा, माणव, पटिपदा यदिदं – सत्तानं अविहेठकजातिको होति पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा।
२९२. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा कोधनो होति उपायासबहुलो। अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतिट्ठीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दुब्बण्णो होति। दुब्बण्णसंवत्तनिका एसा, माणव, पटिपदा यदिदं – कोधनो होति उपायासबहुलो; अप्पम्पि वुत्तो समानो अभिसज्जति कुप्पति ब्यापज्जति पतिट्ठीयति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अक्कोधनो होति अनुपायासबहुलो; बहुम्पि वुत्तो समानो नाभिसज्जति न कुप्पति न ब्यापज्जति न पतिट्ठीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति पासादिको होति। पासादिकसंवत्तनिका एसा, माणव, पटिपदा यदिदं – अक्कोधनो होति अनुपायासबहुलो; बहुम्पि वुत्तो समानो नाभिसज्जति न कुप्पति न ब्यापज्जति न पतिट्ठीयति न कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति।
२९३. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा इस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पेसक्खो होति। अप्पेसक्खसंवत्तनिका एसा, माणव, पटिपदा यदिदं – इस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु इस्सति उपदुस्सति इस्सं बन्धति।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अनिस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महेसक्खो होति। महेसक्खसंवत्तनिका एसा, माणव , पटिपदा यदिदं – अनिस्सामनको होति; परलाभसक्कारगरुकारमाननवन्दनपूजनासु न इस्सति न उपदुस्सति न इस्सं बन्धति।
२९४. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति अप्पभोगो होति। अप्पभोगसंवत्तनिका एसा, माणव, पटिपदा यदिदं – न दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महाभोगो होति। महाभोगसंवत्तनिका एसा, माणव, पटिपदा यदिदं – दाता होति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं।
२९५. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा थद्धो होति अतिमानी – अभिवादेतब्बं न अभिवादेति, पच्चुट्ठातब्बं न पच्चुट्ठेति, आसनारहस्स न आसनं देति, मग्गारहस्स न मग्गं देति, सक्कातब्बं न सक्करोति, गरुकातब्बं न गरुकरोति, मानेतब्बं न मानेति, पूजेतब्बं न पूजेति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति नीचकुलीनो होति। नीचकुलीनसंवत्तनिका एसा, माणव, पटिपदा यदिदं – थद्धो होति अतिमानी; अभिवादेतब्बं न अभिवादेति, पच्चुट्ठातब्बं न पच्चुट्ठेति, आसनारहस्स न आसनं देति, मग्गारहस्स न मग्गं देति, सक्कातब्बं न सक्करोति, गरुकातब्बं न गरुकरोति, मानेतब्बं न मानेति, पूजेतब्बं न पूजेति।
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा अत्थद्धो होति अनतिमानी; अभिवादेतब्बं अभिवादेति, पच्चुट्ठातब्बं पच्चुट्ठेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति। सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति उच्चाकुलीनो होति। उच्चाकुलीनसंवत्तनिका एसा, माणव, पटिपदा यदिदं – अत्थद्धो होति अनतिमानी; अभिवादेतब्बं अभिवादेति, पच्चुट्ठातब्बं पच्चुट्ठेति, आसनारहस्स आसनं देति, मग्गारहस्स मग्गं देति, सक्कातब्बं सक्करोति, गरुकातब्बं गरुकरोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति।
२९६. ‘‘इध, माणव, एकच्चो इत्थी वा पुरिसो वा समणं वा ब्राह्मणं वा उपसङ्कमित्वा न परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’ति? सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति। नो चे कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति दुप्पञ्ञो होति। दुप्पञ्ञसंवत्तनिका एसा, माणव, पटिपदा यदिदं – समणं वा ब्राह्मणं वा उपसङ्कमित्वा न परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं ; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’’’ति?
‘‘इध पन, माणव, एकच्चो इत्थी वा पुरिसो वा समणं वा ब्राह्मणं वा उपसङ्कमित्वा परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं, किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’ति? सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति। नो चे कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, सचे मनुस्सत्तं आगच्छति यत्थ यत्थ पच्चाजायति महापञ्ञो होति। महापञ्ञसंवत्तनिका एसा, माणव, पटिपदा यदिदं – समणं वा ब्राह्मणं वा उपसङ्कमित्वा परिपुच्छिता होति – ‘किं, भन्ते, कुसलं, किं अकुसलं; किं सावज्जं, किं अनवज्जं; किं सेवितब्बं , किं न सेवितब्बं; किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय होति, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय होती’’’ति?
२९७. ‘‘इति खो, माणव, अप्पायुकसंवत्तनिका पटिपदा अप्पायुकत्तं उपनेति, दीघायुकसंवत्तनिका पटिपदा दीघायुकत्तं उपनेति; बव्हाबाधसंवत्तनिका पटिपदा बव्हाबाधत्तं उपनेति, अप्पाबाधसंवत्तनिका पटिपदा अप्पाबाधत्तं उपनेति; दुब्बण्णसंवत्तनिका पटिपदा दुब्बण्णत्तं उपनेति, पासादिकसंवत्तनिका पटिपदा पासादिकत्तं उपनेति; अप्पेसक्खसंवत्तनिका पटिपदा अप्पेसक्खत्तं उपनेति, महेसक्खसंवत्तनिका पटिपदा महेसक्खत्तं उपनेति; अप्पभोगसंवत्तनिका पटिपदा अप्पभोगत्तं उपनेति, महाभोगसंवत्तनिका पटिपदा महाभोगत्तं उपनेति; नीचकुलीनसंवत्तनिका पटिपदा नीचकुलीनत्तं उपनेति, उच्चाकुलीनसंवत्तनिका पटिपदा उच्चाकुलीनत्तं उपनेति; दुप्पञ्ञसंवत्तनिका पटिपदा दुप्पञ्ञत्तं उपनेति, महापञ्ञसंवत्तनिका पटिपदा महापञ्ञत्तं उपनेति। कम्मस्सका, माणव, सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मप्पटिसरणा। कम्मं सत्ते विभजति यदिदं – हीनप्पणीतताया’’ति।
एवं वुत्ते, सुभो माणवो तोदेय्यपुत्तो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।
चूळकम्मविभङ्गसुत्तं निट्ठितं पञ्चमं।