ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
३१३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच – ‘‘उद्देसविभङ्गं वो, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच –
‘‘तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य यथा यथा यथा यथास्स (सी॰ स्या॰ कं॰ पी॰) उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’’ति। इदमवोच भगवा। इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि।
३१४. अथ खो तेसं भिक्खूनं, अचिरपक्कन्तस्स भगवतो, एतदहोसि – ‘‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘तथा तथा, भिक्खवे , भिक्खु उपपरिक्खेय्य यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा , भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति? अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं; पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’’ति।
अथ खो ते भिक्खू येनायस्मा महाकच्चानो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता महाकच्चानेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं महाकच्चानं एतदवोचुं –
‘‘इदं खो नो, आवुसो कच्चान, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’ति। तेसं नो, आवुसो कच्चान, अम्हाकं, अचिरपक्कन्तस्स भगवतो, एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य, यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’ति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’’ति। ‘‘तेसं नो, आवुसो कच्चान, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो, सम्भावितो च विञ्ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति – विभजतायस्मा महाकच्चानो’’ति।
३१५. ‘‘‘सेय्यथापि, आवुसो, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्कम्मेव मूलं अतिक्कम्म खन्धं साखापलासे सारं परियेसितब्बं मञ्ञेय्य, एवं सम्पदमिदं आयस्मन्तानं सत्थरि सम्मुखीभूते तं भगवन्तं अतिसित्वा अम्हे एतमत्थं पटिपुच्छितब्बं मञ्ञथ। सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याथ; यथा वो भगवा ब्याकरेय्य तथा नं धारेय्याथा’’’ति। ‘अद्धावुसो कच्चान, भगवा जानं जानाति, पस्सं पस्सति, चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्नेता अमतस्स दाता धम्मस्सामी तथागतो। सो चेव पनेतस्स कालो अहोसि यं भगवन्तंयेव एतमत्थं पटिपुच्छेय्याम; यथा नो भगवा ब्याकरेय्य तथा नं धारेय्याम। अपि चायस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। विभजतायस्मा महाकच्चानो अगरुं करित्वा’ति। ‘तेन हावुसो, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’ति। ‘एवमावुसो’ति खो ते भिक्खू आयस्मतो महाकच्चानस्स पच्चस्सोसुं। आयस्मा महाकच्चानो एतदवोच –
‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य, यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य, बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’ति। इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि।
३१६. ‘‘कथञ्चावुसो, बहिद्धा विञ्ञाणं विक्खित्तं विसटन्ति वुच्चति? इधावुसो, भिक्खुनो चक्खुना रूपं दिस्वा रूपनिमित्तानुसारि विञ्ञाणं होति रूपनिमित्तस्सादगधितं …गथितं (सी॰ पी॰) रूपनिमित्तस्सादविनिबन्धं …विनिबन्धं (सी॰ पी॰) रूपनिमित्तस्सादसंयोजनसंयुत्तं बहिद्धा विञ्ञाणं विक्खित्तं विसटन्ति वुच्चति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय धम्मनिमित्तानुसारी विञ्ञाणं होति; धम्मनिमित्तस्सादगधितं धम्मनिमित्तस्सादविनिबन्धं धम्मनिमित्तस्सादसंयोजनसंयुत्तं बहिद्धा विञ्ञाणं विक्खित्तं विसटन्ति वुच्चति। एवं खो आवुसो, बहिद्धा विञ्ञाणं विक्खित्तं विसटन्ति वुच्चति।
३१७. ‘‘कथञ्चावुसो, बहिद्धा विञ्ञाणं अविक्खित्तं अविसटन्ति वुच्चति ? इधावुसो, भिक्खुनो चक्खुना रूपं दिस्वा न रूपनिमित्तानुसारि विञ्ञाणं होति रूपनिमित्तस्सादगधितं न रूपनिमित्तस्सादविनिबन्धं न रूपनिमित्तस्सादसंयोजनसंयुत्तं बहिद्धा विञ्ञाणं अविक्खित्तं अविसटन्ति वुच्चति । सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न धम्मनिमित्तानुसारी विञ्ञाणं होति न धम्मनिमित्तस्सादगधितं न धम्मनिमित्तस्सादविनिबन्धं न धम्मनिमित्तस्सादसंयोजनसंयुत्तं बहिद्धा विञ्ञाणं अविक्खित्तं अविसटन्ति वुच्चति। एवं खो, आवुसो, बहिद्धा विञ्ञाणं अविक्खित्तं अविसटन्ति वुच्चति।
३१८. ‘‘कथञ्चावुसो, अज्झत्तं अज्झत्तं चित्तं (सी॰ स्या॰ कं॰ पी॰) सण्ठितन्ति वुच्चति? इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति। तस्स विवेकजपीतिसुखानुसारि विञ्ञाणं होति विवेकजपीतिसुखस्सादगधितं विवेकजपीतिसुखस्सादविनिबन्धं विवेकजपीतिसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं सण्ठितन्ति वुच्चति।
‘‘पुन चपरं, आवुसो, भिक्खु वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति। तस्स समाधिजपीतिसुखानुसारि विञ्ञाणं होति समाधिजपीतिसुखस्सादगधितं समाधिजपीतिसुखस्सादविनिबन्धं समाधिजपीतिसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं सण्ठितन्ति वुच्चति।
‘‘पुन चपरं, आवुसो, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति। तस्स उपेक्खानुसारि विञ्ञाणं होति उपेक्खासुखस्सादगधितं उपेक्खासुखस्सादविनिबन्धं उपेक्खासुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं सण्ठितन्ति वुच्चति।
‘‘पुन चपरं, आवुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। तस्स अदुक्खमसुखानुसारि विञ्ञाणं होति अदुक्खमसुखस्सादगधितं अदुक्खमसुखस्सादविनिबन्धं अदुक्खमसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं सण्ठितन्ति वुच्चति। एवं खो, आवुसो, अज्झत्तं अज्झत्तं चित्तं (सी॰ स्या॰ कं॰ पी॰) सण्ठितन्ति वुच्चति।
३१९. ‘‘कथञ्चावुसो , अज्झत्तं अज्झत्तं चित्तं (सी॰ स्या॰ कं॰ पी॰) असण्ठितन्ति वुच्चति? इधावुसो, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि…पे॰… पठमं झानं उपसम्पज्ज विहरति। तस्स न विवेकजपीतिसुखानुसारि विञ्ञाणं होति न विवेकजपीतिसुखस्सादगधितं न विवेकजपीतिसुखस्सादविनिबन्धं न विवेकजपीतिसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं असण्ठितन्ति वुच्चति।
‘‘पुन चपरं, आवुसो, भिक्खु वितक्कविचारानं वूपसमा…पे॰… दुतियं झानं उपसम्पज्ज विहरति। तस्स न समाधिजपीतिसुखानुसारि विञ्ञाणं होति न समाधिजपीतिसुखस्सादगधितं न समाधिजपीतिसुखस्सादविनिबन्धं न समाधिजपीतिसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं असण्ठितन्ति वुच्चति ।
‘‘पुन चपरं, आवुसो, भिक्खु पीतिया च विरागा…पे॰… ततियं झानं उपसम्पज्ज विहरति। तस्स न उपेक्खानुसारि विञ्ञाणं होति न उपेक्खासुखस्सादगधितं न उपेक्खासुखस्सादविनिबन्धं न उपेक्खासुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं असण्ठितन्ति वुच्चति।
‘‘पुन चपरं, आवुसो, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति। तस्स न अदुक्खमसुखानुसारि विञ्ञाणं होति न अदुक्खमसुखस्सादगधितं न अदुक्खमसुखस्सादविनिबन्धं न अदुक्खमसुखस्सादसंयोजनसंयुत्तं अज्झत्तं चित्तं असण्ठितन्ति वुच्चति। एवं खो, आवुसो, अज्झत्तं अज्झत्तं चित्तं (सी॰ स्या॰ कं॰ पी॰) असण्ठितन्ति वुच्चति।
३२०. ‘‘कथञ्चावुसो, अनुपादा परितस्सना होति? इधावुसो, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं। तस्स तं रूपं विपरिणमति, अञ्ञथा होति। तस्स रूपविपरिणामञ्ञथाभावा रूपविपरिणामानुपरिवत्ति विञ्ञाणं होति। तस्स रूपविपरिणामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति। चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च अनुपादाय च परितस्सति। वेदनं …पे॰… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं। तस्स तं विञ्ञाणं विपरिणमति, अञ्ञथा होति। तस्स विञ्ञाणविपरिणामञ्ञथाभावा विञ्ञाणविपरिणामानुपरिवत्ति विञ्ञाणं होति। तस्स विञ्ञाणविपरिणामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति। चेतसो परियादाना उत्तासवा च होति विघातवा च अपेक्खवा च अनुपादाय च परितस्सति। एवं खो, आवुसो, अनुपादा परितस्सना होति।
३२१. ‘‘कथञ्चावुसो, अनुपादाना अपरितस्सना होति? इधावुसो, सुतवा अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति न रूपवन्तं वा अत्तानं न अत्तनि वा रूपं न रूपस्मिं वा अत्तानं। तस्स तं रूपं विपरिणमति, अञ्ञथा होति। तस्स रूपविपरिणामञ्ञथाभावा न च रूपविपरिणामानुपरिवत्ति विञ्ञाणं होति। तस्स न रूपविपरिणामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति। चेतसो परियादाना न चेवुत्तासवा न च उत्तासवा (सी॰) होति न च विघातवा न च अपेक्खवा अनुपादाय च न परितस्सति। न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति न विञ्ञाणवन्तं वा अत्तानं न अत्तनि वा विञ्ञाणं न विञ्ञाणस्मिं वा अत्तानं। तस्स तं विञ्ञाणं विपरिणमति, अञ्ञथा होति। तस्स विञ्ञाणविपरिणामञ्ञथाभावा न च विञ्ञाणविपरिणामानुपरिवत्ति विञ्ञाणं होति। तस्स न विञ्ञाणविपरिणामानुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तं परियादाय तिट्ठन्ति। चेतसो परियादाना न चेवुत्तासवा होति न च विघातवा न च अपेक्खवा, अनुपादाय च न परितस्सति। एवं खो, आवुसो, अनुपादा अपरितस्सना होति।
‘‘यं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’ति। इमस्स खो अहं, आवुसो, भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स एवं वित्थारेन अत्थं आजानामि। आकङ्खमाना च पन तुम्हे आयस्मन्तो भगवन्तंयेव उपसङ्कमित्वा एतमत्थं पटिपुच्छेय्याथ; यथा वो भगवा ब्याकरोति तथा नं धारेय्याथा’’ति।
३२२. अथ खो ते भिक्खू आयस्मतो महाकच्चानस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘यं खो नो, भन्ते, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – ‘तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होती’’’ति।
‘‘तेसं नो, भन्ते, अम्हाकं, अचिरपक्कन्तस्स भगवतो, एतदहोसि – ‘इदं खो नो, आवुसो, भगवा संखित्तेन उद्देसं उद्दिसित्वा वित्थारेन अत्थं अविभजित्वा उट्ठायासना विहारं पविट्ठो – तथा तथा, भिक्खवे, भिक्खु उपपरिक्खेय्य, यथा यथा उपपरिक्खतो बहिद्धा चस्स विञ्ञाणं अविक्खित्तं अविसटं, अज्झत्तं असण्ठितं अनुपादाय न परितस्सेय्य। बहिद्धा, भिक्खवे, विञ्ञाणे अविक्खित्ते अविसटे सति अज्झत्तं असण्ठिते अनुपादाय अपरितस्सतो आयतिं जातिजरामरणदुक्खसमुदयसम्भवो न होतीति। को नु खो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजेय्या’ति? तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अयं खो आयस्मा महाकच्चानो सत्थु चेव संवण्णितो सम्भावितो च विञ्ञूनं सब्रह्मचारीनं। पहोति चायस्मा महाकच्चानो इमस्स भगवता संखित्तेन उद्देसस्स उद्दिट्ठस्स वित्थारेन अत्थं अविभत्तस्स वित्थारेन अत्थं विभजितुं। यंनून मयं येनायस्मा महाकच्चानो तेनुपसङ्कमेय्याम; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छेय्यामा’ति।
‘‘अथ खो मयं, भन्ते, येनायस्मा महाकच्चानो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा आयस्मन्तं महाकच्चानं एतमत्थं पटिपुच्छिम्ह। तेसं नो, भन्ते, आयस्मता महाकच्चानेन इमेहि आकारेहि इमेहि पदेहि इमेहि ब्यञ्जनेहि अत्थो विभत्तो’’ति।
‘‘पण्डितो, भिक्खवे, महाकच्चानो; महापञ्ञो, भिक्खवे, महाकच्चानो। मं चेपि तुम्हे, भिक्खवे, एतमत्थं पटिपुच्छेय्याथ, अहम्पि एवमेवं ब्याकरेय्यं यथा तं महाकच्चानेन ब्याकतं। एसो चेवेतस्स एसो चेतस्स (सी॰ पी॰), एसो चेव तस्स (स्या॰ कं॰), एसोयेव तस्स (क॰) अत्थो। एवञ्च नं धारेय्याथा’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
उद्देसविभङ्गसुत्तं निट्ठितं अट्ठमं।