ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
३४२. एवं मे सुतं – एकं समयं भगवा मगधेसु चारिकं चरमानो येन राजगहं तदवसरि; येन भग्गवो कुम्भकारो तेनुपसङ्कमि; उपसङ्कमित्वा भग्गवं कुम्भकारं एतदवोच – ‘‘सचे ते, भग्गव, अगरु विहरेमु आवेसने विहरामावेसने (सी॰ पी॰), विहराम निवेसने (स्या॰ कं॰), विहरेमु निवेसने (क॰) एकरत्त’’न्ति। ‘‘न खो मे, भन्ते, गरु। अत्थि चेत्थ पब्बजितो पठमं वासूपगतो। सचे सो अनुजानाति, विहरथ विहर (सी॰ पी॰), भन्ते, यथासुख’’न्ति।
तेन खो पन समयेन पुक्कुसाति नाम कुलपुत्तो भगवन्तं उद्दिस्स सद्धाय अगारस्मा अनगारियं पब्बजितो। सो तस्मिं कुम्भकारावेसने कुम्भकारनिवेसने (स्या॰ कं॰ क॰) पठमं वासूपगतो होति। अथ खो भगवा येनायस्मा पुक्कुसाति तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं पुक्कुसातिं एतदवोच – ‘‘सचे ते, भिक्खु, अगरु विहरेमु आवेसने एकरत्त’’न्ति। ‘‘उरुन्दं, आवुसो ऊरून्दं (सी॰ स्या॰ कं॰ पी॰), उरूद्धं (क॰) दी॰ नि॰ २ सक्कपञ्हसुत्तटीका ओलोकेतब्बा, कुम्भकारावेसनं। विहरतायस्मा यथासुख’’न्ति।
अथ खो भगवा कुम्भकारावेसनं पविसित्वा एकमन्तं तिणसन्थारकं तिणसन्थरिकं (सी॰), तिणसन्थरकं (स्या॰ कं॰) पञ्ञापेत्वा निसीदि पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा। अथ खो भगवा बहुदेव रत्तिं निसज्जाय वीतिनामेसि। आयस्मापि खो पुक्कुसाति बहुदेव रत्तिं निसज्जाय वीतिनामेसि।
अथ खो भगवतो एतदहोसि – ‘‘पासादिकं खो अयं कुलपुत्तो इरियति। यंनूनाहं पुच्छेय्य’’न्ति। अथ खो भगवा आयस्मन्तं पुक्कुसातिं एतदवोच – ‘‘कंसि त्वं, भिक्खु, उद्दिस्स पब्बजितो? को वा ते सत्था? कस्स वा त्वं धम्मं रोचेसी’’ति? ‘‘अत्थावुसो, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो। तं खो पन भगवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति । ताहं भगवन्तं उद्दिस्स पब्बजितो। सो च मे भगवा सत्था। तस्स चाहं भगवतो धम्मं रोचेमी’’ति। ‘‘कहं पन, भिक्खु, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो’’ति। ‘‘अत्थावुसो, उत्तरेसु जनपदेसु सावत्थि नाम नगरं। तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो’’ति। ‘‘दिट्ठपुब्बो पन ते, भिक्खु, सो भगवा; दिस्वा च पन जानेय्यासी’’ति? ‘‘न खो मे, आवुसो, दिट्ठपुब्बो सो भगवा; दिस्वा चाहं न जानेय्य’’न्ति।
अथ खो भगवतो एतदहोसि – ‘‘ममञ्च ख्वायं मं त्वायं (सी॰), ममं ख्वायं (स्या॰ कं॰), मं ख्वायं (पी॰) कुलपुत्तो उद्दिस्स पब्बजितो। यंनूनस्साहं धम्मं देसेय्य’’न्ति। अथ खो भगवा आयस्मन्तं पुक्कुसातिं आमन्तेसि – ‘‘धम्मं ते, भिक्खु, देसेस्सामि। तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवमावुसो’’ति खो आयस्मा पुक्कुसाति भगवतो पच्चस्सोसि। भगवा एतदवोच –
३४३. ‘‘‘छधातुरो छद्धातुरो (सी॰) अयं, भिक्खु, पुरिसो छफस्सायतनो अट्ठारसमनोपविचारो चतुराधिट्ठानो; यत्थ ठितं मञ्ञस्सवा नप्पवत्तन्ति, मञ्ञस्सवे खो पन नप्पवत्तमाने मुनि सन्तोति वुच्चति। पञ्ञं नप्पमज्जेय्य, सच्चमनुरक्खेय्य, चागमनुब्रूहेय्य, सन्तिमेव सो सिक्खेय्या’ति – अयमुद्देसो धातुविभङ्गस्स छधातुविभङ्गस्स (सी॰ स्या॰ कं॰ पी॰)।
३४४. ‘‘‘छधातुरो अयं, भिक्खु, पुरिसो’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? (छयिमा, भिक्खु, धातुयो) ( ) नत्थि सी॰ पी॰ पोत्थकेसु – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु। ‘छधातुरो अयं, भिक्खु, पुरिसो’ति – इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं।
३४५. ‘‘‘छफस्सायतनो अयं, भिक्खु, पुरिसो’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? चक्खुसम्फस्सायतनं, सोतसम्फस्सायतनं, घानसम्फस्सायतनं, जिव्हासम्फस्सायतनं, कायसम्फस्सायतनं, मनोसम्फस्सायतनं। ‘छफस्सायतनो अयं, भिक्खु, पुरिसो’ति – इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं।
३४६. ‘‘‘अट्ठारसमनोपविचारो अयं, भिक्खु, पुरिसो’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? चक्खुना रूपं दिस्वा सोमनस्सट्ठानीयं रूपं उपविचरति, दोमनस्सट्ठानीयं रूपं उपविचरति, उपेक्खाट्ठानीयं रूपं उपविचरति; सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय सोमनस्सट्ठानीयं धम्मं उपविचरति, दोमनस्सट्ठानीयं धम्मं उपविचरति , उपेक्खाट्ठानीयं धम्मं उपविचरति – इति छ सोमनस्सुपविचारा, छ दोमनस्सुपविचारा, छ उपेक्खुपविचारा। ‘अट्ठारसमनोपविचारो अयं, भिक्खु, पुरिसो’ति – इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं।
३४७. ‘‘‘चतुराधिट्ठानो अयं, भिक्खु, पुरिसो’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? पञ्ञाधिट्ठानो, सच्चाधिट्ठानो, चागाधिट्ठानो, उपसमाधिट्ठानो। ‘चतुराधिट्ठानो अयं, भिक्खु, पुरिसो’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं।
३४८. ‘‘‘पञ्ञं नप्पमज्जेय्य, सच्चमनुरक्खेय्य, चागमनुब्रूहेय्य, सन्तिमेव सो सिक्खेय्या’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? कथञ्च, भिक्खु, पञ्ञं नप्पमज्जति? छयिमा, भिक्खु, धातुयो – पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्ञाणधातु।
३४९. ‘‘कतमा च, भिक्खु, पथवीधातु? पथवीधातु सिया अज्झत्तिका सिया बाहिरा। कतमा च, भिक्खु, अज्झत्तिका पथवीधातु? यं अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं उपादिण्णं (पी॰ क॰), सेय्यथिदं – केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिञ्जं अट्ठिमिञ्जा (सी॰ पी॰) वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं कक्खळं खरिगतं उपादिन्नं – अयं वुच्चति, भिक्खु, अज्झत्तिका पथवीधातु। या चेव खो पन अज्झत्तिका पथवीधातु या च बाहिरा पथवीधातु पथवीधातुरेवेसा । ‘तं नेतं मम नेसोहमस्मि न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति।
३५०. ‘‘कतमा च, भिक्खु, आपोधातु? आपोधातु सिया अज्झत्तिका सिया बाहिरा। कतमा च, भिक्खु, अज्झत्तिका आपोधातु? यं अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं सेय्यथिदं – पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तं, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आपो आपोगतं उपादिन्नं – अयं वुच्चति, भिक्खु, अज्झत्तिका आपोधातु। या चेव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु आपोधातुरेवेसा। ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आपोधातुया निब्बिन्दति, आपोधातुया चित्तं विराजेति।
३५१. ‘‘कतमा च, भिक्खु, तेजोधातु? तेजोधातु सिया अज्झत्तिका सिया बाहिरा। कतमा च, भिक्खु, अज्झत्तिका तेजोधातु? यं अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं, सेय्यथिदं – येन च सन्तप्पति, येन च जीरीयति, येन च परिडय्हति, येन च असितपीतखायितसायितं सम्मा परिणामं गच्छति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं तेजो तेजोगतं उपादिन्नं – अयं वुच्चति, भिक्खु, अज्झत्तिका तेजोधातु। या चेव खो पन अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु तेजोधातुरेवेसा। ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, तेजोधातुया चित्तं विराजेति।
३५२. ‘‘कतमा च, भिक्खु, वायोधातु? वायोधातु सिया अज्झत्तिका सिया बाहिरा। कतमा च, भिक्खु, अज्झत्तिका वायोधातु? यं अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं, सेय्यथिदं – उद्धङ्गमा वाता अधोगमा वाता कुच्छिसया वाता कोट्ठासया कोट्ठसया (सी॰ स्या॰ कं॰ पी॰) वाता अङ्गमङ्गानुसारिनो वाता अस्सासो पस्सासो इति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं वायो वायोगतं उपादिन्नं – अयं वुच्चति, भिक्खु, अज्झत्तिका वायोधातु। या चेव खो पन अज्झत्तिका वायोधातु या च बाहिरा वायोधातु वायोधातुरेवेसा। ‘तं नेतं मम , नेसोहमस्मि , न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति, वायोधातुया चित्तं विराजेति।
३५३. ‘‘कतमा च, भिक्खु, आकासधातु? आकासधातु सिया अज्झत्तिका सिया बाहिरा। कतमा च, भिक्खु, अज्झत्तिका आकासधातु ? यं अज्झत्तं पच्चत्तं आकासं आकासगतं उपादिन्नं, सेय्यथिदं – कण्णच्छिद्दं नासच्छिद्दं मुखद्वारं येन च असितपीतखायितसायितं अज्झोहरति, यत्थ च असितपीतखायितसायितं सन्तिट्ठति, येन च असितपीतखायितसायितं अधोभागं अधोभागा (सी॰ स्या॰ कं॰ पी॰) देवदूतसुत्तेन समेति निक्खमति, यं वा पनञ्ञम्पि किञ्चि अज्झत्तं पच्चत्तं आकासं आकासगतं अघं अघगतं विवरं विवरगतं असम्फुट्ठं मंसलोहितेहि उपादिन्नं – अयं वुच्चति भिक्खु अज्झत्तिका आकासधातु। या चेव खो पन अज्झत्तिका आकासधातु या च बाहिरा आकासधातु आकासधातुरेवेसा। ‘तं नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति – एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं। एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा आकासधातुया निब्बिन्दति, आकासधातुया चित्तं विराजेति।
३५४. ‘‘अथापरं विञ्ञाणंयेव अवसिस्सति परिसुद्धं परियोदातं। तेन च विञ्ञाणेन किं तेन विञ्ञाणेन किञ्च (सी॰) विजानाति? ‘सुख’न्तिपि विजानाति, ‘दुक्ख’न्तिपि विजानाति, ‘अदुक्खमसुख’न्तिपि विजानाति। सुखवेदनियं, भिक्खु, फस्सं पटिच्च उप्पज्जति सुखा वेदना। सो सुखं वेदनं वेदयमानो ‘सुखं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव सुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्ना सुखा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३५५. ‘‘दुक्खवेदनियं, भिक्खु, फस्सं पटिच्च उप्पज्जति दुक्खा वेदना। सो दुक्खं वेदनं वेदयमानो ‘दुक्खं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव दुक्खवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं दुक्खवेदनियं फस्सं पटिच्च उप्पन्ना दुक्खा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३५६. ‘‘अदुक्खमसुखवेदनियं, भिक्खु, फस्सं पटिच्च उप्पज्जति अदुक्खमसुखा वेदना। सो अदुक्खमसुखं वेदनं वेदयमानो ‘अदुक्खमसुखं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव अदुक्खमसुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३५७. ‘‘सेय्यथापि, भिक्खु, द्विन्नं कट्ठानं सङ्घट्टा सम्फस्स (सी॰ पी॰), सङ्घटा (स्या॰ कं॰) समोधाना उस्मा जायति, तेजो अभिनिब्बत्तति, तेसंयेव द्विन्नं कट्ठानं नानाभावा विक्खेपा या तज्जा उस्मा सा निरुज्झति, सा वूपसम्मति; एवमेव खो, भिक्खु, सुखवेदनियं फस्सं पटिच्च उप्पज्जति सुखा वेदना। सो सुखं वेदनं वेदयमानो ‘सुखं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव सुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्ना सुखा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३५८. ‘‘दुक्खवेदनियं, भिक्खु, फस्सं पटिच्च उप्पज्जति दुक्खा वेदना। सो दुक्खं वेदनं वेदयमानो ‘दुक्खं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव दुक्खवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं दुक्खवेदनियं फस्सं पटिच्च उप्पन्ना दुक्खा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३५९. ‘‘अदुक्खमसुखवेदनियं , भिक्खु, फस्सं पटिच्च उप्पज्जति अदुक्खमसुखा वेदना। सो अदुक्खमसुखं वेदनं वेदयमानो ‘अदुक्खमसुखं वेदनं वेदयामी’ति पजानाति। ‘तस्सेव अदुक्खमसुखवेदनियस्स फस्सस्स निरोधा यं तज्जं वेदयितं अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखा वेदना सा निरुज्झति, सा वूपसम्मती’ति पजानाति।
३६०. ‘‘अथापरं उपेक्खायेव अवसिस्सति परिसुद्धा परियोदाता मुदु च कम्मञ्ञा च पभस्सरा च। सेय्यथापि, भिक्खु, दक्खो सुवण्णकारो वा सुवण्णकारन्तेवासी वा उक्कं बन्धेय्य, उक्कं बन्धित्वा उक्कामुखं आलिम्पेय्य, उक्कामुखं आलिम्पेत्वा सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्य, तमेनं कालेन कालं अभिधमेय्य, कालेन कालं उदकेन परिप्फोसेय्य, कालेन कालं अज्झुपेक्खेय्य, तं होति जातरूपं जातरूपं धन्तं (सी॰ पी॰) सुधन्तं निद्धन्तं नीहटं निहतं (स्या॰ कं॰ क॰) निन्नीतकसावं निहतकसावं (क॰) मुदु च कम्मञ्ञञ्च पभस्सरञ्च, यस्सा यस्सा च पिळन्धनविकतिया आकङ्खति – यदि पट्टिकाय पवट्टिकाय (सी॰ स्या॰) यदि कुण्डलाय यदि गीवेय्यकाय यदि सुवण्णमालाय तञ्चस्स अत्थं अनुभोति; एवमेव खो, भिक्खु, अथापरं उपेक्खायेव अवसिस्सति परिसुद्धा परियोदाता मुदु च कम्मञ्ञा च पभस्सरा च।
३६१. ‘‘सो एवं पजानाति – ‘इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं आकासानञ्चायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं। एवं मे अयं उपेक्खा तंनिस्सिता तदुपादाना चिरं दीघमद्धानं तिट्ठेय्य। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं विञ्ञाणञ्चायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं। एवं मे अयं उपेक्खा तंनिस्सिता तदुपादाना चिरं दीघमद्धानं तिट्ठेय्य। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं आकिञ्चञ्ञायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं। एवं मे अयं उपेक्खा तंनिस्सिता तदुपादाना चिरं दीघमद्धानं तिट्ठेय्य। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं नेवसञ्ञानासञ्ञायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं। एवं मे अयं उपेक्खा तंनिस्सिता तदुपादाना चिरं दीघमद्धानं तिट्ठेय्या’’’ति।
३६२. ‘‘सो एवं पजानाति – ‘इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं आकासानञ्चायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं; सङ्खतमेतं। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं विञ्ञाणञ्चायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं; सङ्खतमेतं। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं आकिञ्चञ्ञायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं; सङ्खतमेतं। इमञ्चे अहं उपेक्खं एवं परिसुद्धं एवं परियोदातं नेवसञ्ञानासञ्ञायतनं उपसंहरेय्यं, तदनुधम्मञ्च चित्तं भावेय्यं; सङ्खतमेत’’’न्ति।
‘‘सो नेव तं अभिसङ्खरोति, न अभिसञ्चेतयति भवाय वा विभवाय वा। सो अनभिसङ्खरोन्तो अनभिसञ्चेतयन्तो भवाय वा विभवाय वा न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तंयेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति।
३६३. ‘‘सो सुखञ्चे वेदनं वेदेति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति। दुक्खञ्चे वेदनं वेदेति , ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति। अदुक्खमसुखञ्चे वेदनं वेदेति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति।
३६४. ‘‘सो सुखञ्चे वेदनं वेदेति, विसंयुत्तो नं वेदेति; दुक्खञ्चे वेदनं वेदेति, विसंयुत्तो नं वेदेति; अदुक्खमसुखञ्चे वेदनं वेदेति, विसंयुत्तो नं वेदेति। सो कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा परं मरणा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति।
३६५. ‘‘सेय्यथापि, भिक्खु, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायति; तस्सेव तेलस्स च वट्टिया च परियादाना अञ्ञस्स च अनुपहारा अनुपाहारा (सी॰ पी॰), अनुपादाना (क॰) अनाहारो निब्बायति; एवमेव खो, भिक्खु, कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा परं मरणा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति। तस्मा एवं समन्नागतो भिक्खु इमिना परमेन पञ्ञाधिट्ठानेन समन्नागतो होति। एसा हि, भिक्खु, परमा अरिया पञ्ञा यदिदं – सब्बदुक्खक्खये ञाणं।
३६६. ‘‘तस्स सा विमुत्ति सच्चे ठिता अकुप्पा होति। तञ्हि, भिक्खु, मुसा यं मोसधम्मं, तं सच्चं यं अमोसधम्मं निब्बानं। तस्मा एवं समन्नागतो भिक्खु इमिना परमेन सच्चाधिट्ठानेन समन्नागतो होति। एतञ्हि, भिक्खु, परमं अरियसच्चं यदिदं – अमोसधम्मं निब्बानं।
३६७. ‘‘तस्सेव खो पन पुब्बे अविद्दसुनो उपधी होन्ति समत्ता समादिन्ना। त्यास्स पहीना होन्ति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। तस्मा एवं समन्नागतो भिक्खु इमिना परमेन चागाधिट्ठानेन समन्नागतो होति। एसो हि, भिक्खु, परमो अरियो चागो यदिदं – सब्बूपधिपटिनिस्सग्गो।
३६८. ‘‘तस्सेव खो पन पुब्बे अविद्दसुनो अभिज्झा होति छन्दो सारागो। स्वास्स पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो। तस्सेव खो पन पुब्बे अविद्दसुनो आघातो होति ब्यापादो सम्पदोसो। स्वास्स पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो। तस्सेव खो पन पुब्बे अविद्दसुनो अविज्जा होति सम्मोहो। स्वास्स पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो। तस्मा एवं समन्नागतो भिक्खु इमिना परमेन उपसमाधिट्ठानेन समन्नागतो होति। एसो हि, भिक्खु, परमो अरियो उपसमो यदिदं – रागदोसमोहानं उपसमो। ‘पञ्ञं नप्पमज्जेय्य, सच्चमनुरक्खेय्य, चागमनुब्रूहेय्य, सन्तिमेव सो सिक्खेय्या’ति – इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं।
३६९. ‘‘‘यत्थ ठितं मञ्ञस्सवा नप्पवत्तन्ति, मञ्ञस्सवे खो पन नप्पवत्तमाने मुनि सन्तोति वुच्चती’ति – इति खो पनेतं वुत्तं। किञ्चेतं पटिच्च वुत्तं? ‘अस्मी’ति, भिक्खु, मञ्ञितमेतं, ‘अयमहमस्मी’ति मञ्ञितमेतं, ‘भविस्स’न्ति मञ्ञितमेतं, ‘न भविस्स’न्ति मञ्ञितमेतं, ‘रूपी भविस्स’न्ति मञ्ञितमेतं, ‘अरूपी भविस्स’न्ति मञ्ञितमेतं, ‘सञ्ञी भविस्स’न्ति मञ्ञितमेतं, ‘असञ्ञी भविस्स’न्ति मञ्ञितमेतं, ‘नेवसञ्ञीनासञ्ञी भविस्स’न्ति मञ्ञितमेतं। मञ्ञितं, भिक्खु, रोगो मञ्ञितं गण्डो मञ्ञितं सल्लं। सब्बमञ्ञितानं त्वेव, भिक्खु, समतिक्कमा मुनि सन्तोति वुच्चति। मुनि खो पन, भिक्खु, सन्तो न जायति, न जीयति, न मीयति, न कुप्पति, न पिहेति। तञ्हिस्स, भिक्खु, नत्थि येन जायेथ, अजायमानो किं जीयिस्सति, अजीयमानो किं मीयिस्सति, अमीयमानो किं कुप्पिस्सति, अकुप्पमानो किस्स किं (क॰) पिहेस्सति? ‘यत्थ ठितं मञ्ञस्सवा नप्पवत्तन्ति, मञ्ञस्सवे खो पन नप्पवत्तमाने मुनि सन्तोति वुच्चती’ति – इति यं तं वुत्तं, इदमेतं पटिच्च वुत्तं। इमं खो मे त्वं, भिक्खु, संखित्तेन छधातुविभङ्गं धारेही’’ति।
३७०. अथ खो आयस्मा पुक्कुसाति – ‘‘सत्था किर मे अनुप्पत्तो, सुगतो किर मे अनुप्पत्तो सम्मासम्बुद्धो किर मे अनुप्पत्तो’’ति उट्ठायासना एकंसं चीवरं कत्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच – ‘‘अच्चयो मं, भन्ते, अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं, योहं भगवन्तं आवुसोवादेन समुदाचरितब्बं अमञ्ञिस्सं। तस्स मे, भन्ते, भगवा अच्चयं अच्चयतो पटिग्गण्हातु आयतिं संवराया’’ति। ‘‘तग्घ त्वं, भिक्खु, अच्चयो अच्चगमा यथाबालं यथामूळ्हं यथाअकुसलं , यं मं त्वं आवुसोवादेन समुदाचरितब्बं अमञ्ञित्थ। यतो च खो त्वं, भिक्खु, अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोसि, तं ते मयं पटिग्गण्हाम। वुद्धिहेसा, भिक्खु, अरियस्स विनये यो अच्चयं अच्चयतो दिस्वा यथाधम्मं पटिकरोति, आयतिं संवरं आपज्जती’’ति। ‘‘लभेय्याहं, भन्ते, भगवतो सन्तिके उपसम्पद’’न्ति। ‘‘परिपुण्णं पन ते, भिक्खु, पत्तचीवर’’न्ति? ‘‘न खो मे, भन्ते, परिपुण्णं पत्तचीवर’’न्ति। ‘‘न खो, भिक्खु, तथागता अपरिपुण्णपत्तचीवरं उपसम्पादेन्ती’’ति।
अथ खो आयस्मा पुक्कुसाति भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पत्तचीवरपरियेसनं पक्कामि। अथ खो आयस्मन्तं पुक्कुसातिं पत्तचीवरपरियेसनं चरन्तं विब्भन्ता गावी भन्तगावी (सी॰ पी॰), गावी (स्या॰ कं॰) जीविता वोरोपेसि। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यो सो, भन्ते, पुक्कुसाति नाम कुलपुत्तो भगवता संखित्तेन ओवादेन ओवदितो सो कालङ्कतो। तस्स का गति, को अभिसम्परायो’’ति? ‘‘पण्डितो, भिक्खवे, पुक्कुसाति कुलपुत्तो पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेसेसि विहेठेसि (सी॰ स्या॰ कं॰) विहेसेति (क॰)। पुक्कुसाति, भिक्खवे, कुलपुत्तो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
धातुविभङ्गसुत्तं निट्ठितं दसमं।