नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

३७१. एवं मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

‘‘तथागतेन, भिक्खवे, अरहता सम्मासम्बुद्धेन बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्‍कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, यदिदं – चतुन्‍नं अरियसच्‍चानं आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं। कतमेसं चतुन्‍नं? दुक्खस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खसमुदयस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खनिरोधस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खनिरोधगामिनिया पटिपदाय अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं। तथागतेन, भिक्खवे, अरहता सम्मासम्बुद्धेन बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्‍कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं , यदिदं – इमेसं चतुन्‍नं अरियसच्‍चानं आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं।

‘‘सेवथ, भिक्खवे, सारिपुत्तमोग्गल्‍लाने; भजथ, भिक्खवे, सारिपुत्तमोग्गल्‍लाने। पण्डिता भिक्खू अनुग्गाहका सब्रह्मचारीनं। सेय्यथापि, भिक्खवे, जनेता जनेत्ति (सी॰ पी॰), एवं सारिपुत्तो; सेय्यथापि जातस्स आपादेता, एवं मोग्गल्‍लानो। सारिपुत्तो, भिक्खवे, सोतापत्तिफले विनेति, मोग्गल्‍लानो उत्तमत्थे। सारिपुत्तो, भिक्खवे, पहोति चत्तारि अरियसच्‍चानि वित्थारेन आचिक्खितुं देसेतुं पञ्‍ञापेतुं पट्ठपेतुं विवरितुं विभजितुं उत्तानीकातु’’न्ति। इदमवोच भगवा। इदं वत्वान सुगतो उट्ठायासना विहारं पाविसि।

३७२. तत्र खो आयस्मा सारिपुत्तो अचिरपक्‍कन्तस्स भगवतो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवे’’ति। ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्‍चस्सोसुं। आयस्मा सारिपुत्तो एतदवोच –

‘‘तथागतेन, आवुसो, अरहता सम्मासम्बुद्धेन बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्‍कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, यदिदं – चतुन्‍नं अरियसच्‍चानं आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं। कतमेसं चतुन्‍नं? दुक्खस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खसमुदयस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खनिरोधस्स अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं, दुक्खनिरोधगामिनिया पटिपदाय अरियसच्‍चस्स आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्मं।

३७३. ‘‘कतमञ्‍चावुसो, दुक्खं अरियसच्‍चं? जातिपि दुक्खा, जरापि दुक्खा, मरणम्पि दुक्खं, सोकपरिदेवदुक्खदोमनस्सुपायासापि दुक्खा, यम्पिच्छं न लभति तम्पि दुक्खं; संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा।

‘‘कतमा चावुसो, जाति? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जाति सञ्‍जाति ओक्‍कन्ति अभिनिब्बत्ति खन्धानं पातुभावो आयतनानं पटिलाभो, अयं वुच्‍चतावुसो – ‘जाति’’’।

‘‘कतमा चावुसो, जरा? या तेसं तेसं सत्तानं तम्हि तम्हि सत्तनिकाये जरा जीरणता खण्डिच्‍चं पालिच्‍चं वलित्तचता आयुनो संहानि इन्द्रियानं परिपाको, अयं वुच्‍चतावुसो – ‘जरा’’’।

‘‘कतमञ्‍चावुसो, मरणं? या तेसं तेसं सत्तानं तम्हा तम्हा सत्तनिकाया चुति चवनता भेदो अन्तरधानं मच्‍चु मरणं कालंकिरिया खन्धानं भेदो कळेवरस्स निक्खेपो जीवितिन्द्रियस्सुपच्छेदो, इदं वुच्‍चतावुसो – ‘मरणं’’’।

‘‘कतमो चावुसो, सोको? यो खो, आवुसो, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको, अयं वुच्‍चतावुसो – ‘सोको’’’।

‘‘कतमो चावुसो, परिदेवो? यो खो, आवुसो, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स आदेवो परिदेवो आदेवना परिदेवना आदेवितत्तं परिदेवितत्तं, अयं वुच्‍चतावुसो – ‘परिदेवो’’’।

‘‘कतमञ्‍चावुसो, दुक्खं? यं खो, आवुसो, कायिकं दुक्खं कायिकं असातं कायसम्फस्सजं दुक्खं असातं वेदयितं, इदं वुच्‍चतावुसो – ‘दुक्खं’’’।

‘‘कतमञ्‍चावुसो, दोमनस्सं? यं खो, आवुसो, चेतसिकं दुक्खं चेतसिकं असातं मनोसम्फस्सजं दुक्खं असातं वेदयितं, इदं वुच्‍चतावुसो – ‘दोमनस्सं’’’।

‘‘कतमो चावुसो, उपायासो? यो खो, आवुसो, अञ्‍ञतरञ्‍ञतरेन ब्यसनेन समन्‍नागतस्स अञ्‍ञतरञ्‍ञतरेन दुक्खधम्मेन फुट्ठस्स आयासो उपायासो आयासितत्तं उपायासितत्तं, अयं वुच्‍चतावुसो – ‘उपायासो’’’।

‘‘कतमञ्‍चावुसो, यम्पिच्छं न लभति तम्पि दुक्खं? जातिधम्मानं, आवुसो, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत, मयं न जातिधम्मा अस्साम; न च, वत, नो जाति आगच्छेय्या’ति। न खो पनेतं इच्छाय पत्तब्बं। इदम्पि – ‘यम्पिच्छं न लभति तम्पि दुक्खं’। जराधम्मानं, आवुसो, सत्तानं…पे॰… ब्याधिधम्मानं, आवुसो, सत्तानं… मरणधम्मानं, आवुसो, सत्तानं… सोकपरिदेवदुक्खदोमनस्सुपायासधम्मानं, आवुसो, सत्तानं एवं इच्छा उप्पज्‍जति – ‘अहो वत, मयं न सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा अस्साम ; न च, वत, नो सोकपरिदेवदुक्खदोमनस्सुपायासा आगच्छेय्यु’न्ति । न खो पनेतं इच्छाय पत्तब्बं। इदम्पि – ‘यम्पिच्छं न लभति तम्पि दुक्खं’’’।

‘‘कतमे चावुसो, संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो। इमे वुच्‍चन्तावुसो – ‘संखित्तेन पञ्‍चुपादानक्खन्धा दुक्खा’। इदं वुच्‍चतावुसो – ‘दुक्खं अरियसच्‍चं’’’।

३७४. ‘‘कतमञ्‍चावुसो, दुक्खसमुदयं दुक्खसमुदयो (स्या॰ कं॰) अरियसच्‍चं? यायं तण्हा पोनोब्भविका पोनोभविका (सी॰ पी॰) नन्दीरागसहगता नन्दिरागसहगता (सी॰ स्या॰ कं॰ पी॰) तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा , इदं वुच्‍चतावुसो – ‘दुक्खसमुदयं दुक्खसमुदयो (स्या॰ कं॰) अरियसच्‍चं’’’।

‘‘कतमञ्‍चावुसो, दुक्खनिरोधं दुक्खनिरोधो (स्या॰ कं॰) अरियसच्‍चं? यो तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो, इदं वुच्‍चतावुसो – ‘दुक्खनिरोधं दुक्खनिरोधो (स्या॰ कं॰) अरियसच्‍चं’’’।

३७५. ‘‘कतमञ्‍चावुसो, दुक्खनिरोधगामिनी पटिपदा अरियसच्‍चं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि।

‘‘कतमाचावुसो, सम्मादिट्ठि? यं खो, आवुसो, दुक्खे ञाणं, दुक्खसमुदये ञाणं, दुक्खनिरोधे ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं, अयं वुच्‍चतावुसो – ‘सम्मादिट्ठि’’’।

‘‘कतमो चावुसो, सम्मासङ्कप्पो? नेक्खम्मसङ्कप्पो, अब्यापादसङ्कप्पो , अविहिंसासङ्कप्पो, अयं वुच्‍चतावुसो – ‘सम्मासङ्कप्पो’’’।

‘‘कतमा चावुसो, सम्मावाचा? मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी, अयं वुच्‍चतावुसो – ‘सम्मावाचा’’’।

‘‘कतमो चावुसो, सम्माकम्मन्ती? पाणातिपाता वेरमणी, अदिन्‍नादाना वेरमणी, कामेसुमिच्छाचारा वेरमणी, अयं वुच्‍चतावुसो – ‘सम्माकम्मन्तो’’’।

‘‘कतमो चावुसो, सम्माआजीवो? इधावुसो, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीविकं कप्पेति, अयं वुच्‍चतावुसो – ‘सम्माआजीवो’’’।

‘‘कतमो चावुसो, सम्मावायामो? इधावुसो, भिक्खु अनुप्पन्‍नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्‍नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अनुप्पन्‍नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्‍नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्‍लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, अयं वुच्‍चतावुसो – ‘सम्मावायामो’’’।

‘‘कतमा चावुसो, सम्मासति? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। वेदनासु वेदनानुपस्सी विहरति…पे॰… चित्ते चित्तानुपस्सी विहरति… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं, अयं वुच्‍चतावुसो – ‘सम्मासति’’’।

‘‘कतमो चावुसो, सम्मासमाधि? इधावुसो, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति, वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति, पीतिया च विरागा उपेक्खको च विहरति…पे॰… ततियं झानं… विहरति, अयं वुच्‍चतावुसो – ‘सम्मासमाधि’। इदं वुच्‍चतावुसो – ‘दुक्खनिरोधगामिनी पटिपदा अरियसच्‍चं’’’।

‘‘तथागतेनावुसो, अरहता सम्मासम्बुद्धेन बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्‍कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, यदिदं – इमेसं चतुन्‍नं अरियसच्‍चानं आचिक्खना देसना पञ्‍ञापना पट्ठपना विवरणा विभजना उत्तानीकम्म’’न्ति।

इदमवोच आयस्मा सारिपुत्तो। अत्तमना ते भिक्खू आयस्मतो सारिपुत्तस्स भासितं अभिनन्दुन्ति।

सच्‍चविभङ्गसुत्तं निट्ठितं एकादसमं।