नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

३८३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अनाथपिण्डिको गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो अनाथपिण्डिको गहपति अञ्‍ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि वन्दाहि एवञ्‍च वदेहि (सब्बत्थ) अञ्‍ञसुत्तेसु पन नत्थि – ‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो भगवतो पादे सिरसा वन्दती’ति। येन चायस्मा सारिपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दाहि वन्दाहि एवञ्‍च वदेहि (सब्बत्थ) अञ्‍ञसुत्तेसु पन नत्थि – ‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दती’ति। एवञ्‍च वदेहि – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति।

‘‘एवं, भन्ते’’ति खो सो पुरिसो अनाथपिण्डिकस्स गहपतिस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सो पुरिसो भगवन्तं एतदवोच – ‘‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो भगवतो पादे सिरसा वन्दती’’ति। येन चायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो सो पुरिसो आयस्मन्तं सारिपुत्तं एतदवोच – ‘‘अनाथपिण्डिको, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो। सो आयस्मतो सारिपुत्तस्स पादे सिरसा वन्दति; एवञ्‍च वदेति – ‘साधु किर, भन्ते, आयस्मा सारिपुत्तो येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति। अधिवासेसि खो आयस्मा सारिपुत्तो तुण्हीभावेन।

३८४. अथ खो आयस्मा सारिपुत्तो निवासेत्वा पत्तचीवरमादाय आयस्मता आनन्देन पच्छासमणेन येन अनाथपिण्डिकस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्‍ञत्ते आसने निसीदि। निसज्‍ज खो आयस्मा सारिपुत्तो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘कच्‍चि ते, गहपति, खमनीयं, कच्‍चि यापनीयं? कच्‍चि ते दुक्खा वेदना पटिक्‍कमन्ति, नो अभिक्‍कमन्ति; पटिक्‍कमोसानं पञ्‍ञायति, नो अभिक्‍कमो’’ति?

‘‘न मे, भन्ते सारिपुत्त, खमनीयं न यापनीयं। बाळ्हा मे दुक्खा वेदना अभिक्‍कमन्ति, नो पटिक्‍कमन्ति; अभिक्‍कमोसानं पञ्‍ञायति, नो पटिक्‍कमो। सेय्यथापि, भन्ते सारिपुत्त, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि मुद्धानं (सी॰ स्या॰ कं॰ पी॰) अभिमत्थेय्य अभिमन्थेय्य (सी॰ पी॰); एवमेव खो मे, भन्ते सारिपुत्त, अधिमत्ता वाता मुद्धनि ओहनन्ति (स्या॰ कं॰) ऊहनन्ति अधिमत्ता वाता सीलं परिकन्तन्ति (सी॰ स्या॰ कं॰)। न मे, भन्ते सारिपुत्त, खमनीयं न यापनीयं। बाळ्हा मे दुक्खा वेदना अभिक्‍कमन्ति, नो पटिक्‍कमन्ति; अभिक्‍कमोसानं पञ्‍ञायति, नो पटिक्‍कमो। सेय्यथापि, भन्ते सारिपुत्त, बलवा पुरिसो दळ्हेन वरत्तखण्डेन सीसे सीसवेठं ददेय्य; एवमेव खो मे, भन्ते सारिपुत्त, अधिमत्ता सीसे सीसवेदना। न मे, भन्ते सारिपुत्त, खमनीयं न यापनीयं। बाळ्हा मे दुक्खा वेदना अभिक्‍कमन्ति, नो पटिक्‍कमन्ति; अभिक्‍कमोसानं पञ्‍ञायति, नो पटिक्‍कमो। सेय्यथापि, भन्ते सारिपुत्त, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य; एवमेव खो मे, भन्ते सारिपुत्त, अधिमत्ता वाता कुच्छिं परिकन्तन्ति। न मे, भन्ते सारिपुत्त, खमनीयं न यापनीयं। बाळ्हा मे दुक्खा वेदना अभिक्‍कमन्ति, नो पटिक्‍कमन्ति; अभिक्‍कमोसानं पञ्‍ञायति, नो पटिक्‍कमो। सेय्यथापि, भन्ते सारिपुत्त, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं, सम्परितापेय्युं; एवमेव खो मे, भन्ते सारिपुत्त, अधिमत्तो कायस्मिं डाहो। न मे, भन्ते सारिपुत्त, खमनीयं न यापनीयं। बाळ्हा मे दुक्खा वेदना अभिक्‍कमन्ति, नो पटिक्‍कमन्ति; अभिक्‍कमोसानं पञ्‍ञायति, नो पटिक्‍कमो’’ति।

३८५. ‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न चक्खुं उपादियिस्सामि, न च मे चक्खुनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न सोतं उपादियिस्सामि, न च मे सोतनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न घानं उपादियिस्सामि, न च मे घाननिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न जिव्हं उपादियिस्सामि, न च मे जिव्हानिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न कायं उपादियिस्सामि, न च मे कायनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न मनं उपादियिस्सामि, न च मे मनोनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न रूपं उपादियिस्सामि, न च मे रूपनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न सद्दं उपादियिस्सामि…पे॰… न गन्धं उपादियिस्सामि… न रसं उपादियिस्सामि… न फोट्ठब्बं उपादियिस्सामि… न धम्मं उपादियिस्सामि न च मे धम्मनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न चक्खुविञ्‍ञाणं उपादियिस्सामि, न च मे चक्खुविञ्‍ञाणनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न सोतविञ्‍ञाणं उपादियिस्सामि… न घानविञ्‍ञाणं उपादियिस्सामि… न जिव्हाविञ्‍ञाणं उपादियिस्सामि… न कायविञ्‍ञाणं उपादियिस्सामि… न मनोविञ्‍ञाणं उपादियिस्सामि न च मे मनोविञ्‍ञाणनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न चक्खुसम्फस्सं उपादियिस्सामि, न च मे चक्खुसम्फस्सनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न सोतसम्फस्सं उपादियिस्सामि… न घानसम्फस्सं उपादियिस्सामि… न जिव्हासम्फस्सं उपादियिस्सामि… न कायसम्फस्सं उपादियिस्सामि… न मनोसम्फस्सं उपादियिस्सामि, न च मे मनोसम्फस्सनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न चक्खुसम्फस्सजं वेदनं उपादियिस्सामि, न च मे चक्खुसम्फस्सजावेदनानिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते , गहपति, एवं सिक्खितब्बं – ‘न सोतसम्फस्सजं वेदनं उपादियिस्सामि… न घानसम्फस्सजं वेदनं उपादियिस्सामि… न जिव्हासम्फस्सजं वेदनं उपादियिस्सामि… न कायसम्फस्सजं वेदनं उपादियिस्सामि… न मनोसम्फस्सजं वेदनं उपादियिस्सामि, न च मे मनोसम्फस्सजावेदनानिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

३८६. ‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न पथवीधातुं उपादियिस्सामि, न च मे पथवीधातुनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न आपोधातुं उपादियिस्सामि… न तेजोधातुं उपादियिस्सामि… न वायोधातुं उपादियिस्सामि… न आकासधातुं उपादियिस्सामि… न विञ्‍ञाणधातुं उपादियिस्सामि, न च मे विञ्‍ञाणधातुनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न रूपं उपादियिस्सामि, न च मे रूपनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न वेदनं उपादियिस्सामि… न सञ्‍ञं उपादियिस्सामि… न सङ्खारे उपादियिस्सामि… न विञ्‍ञाणं उपादियिस्सामि, न च मे विञ्‍ञाणनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न आकासानञ्‍चायतनं उपादियिस्सामि , न च मे आकासानञ्‍चायतननिस्सितं विञ्‍ञाणं भविस्सती’ति । एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न विञ्‍ञाणञ्‍चायतनं उपादियिस्सामि… न आकिञ्‍चञ्‍ञायतनं उपादियिस्सामि… न नेवसञ्‍ञानासञ्‍ञायतनं उपादियिस्सामि न च मे नेवसञ्‍ञानासञ्‍ञायतननिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं।

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न इधलोकं उपादियिस्सामि, न च मे इधलोकनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘न परलोकं उपादियिस्सामि, न च मे परलोकनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्बं। तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘यम्पि मे दिट्ठं सुतं मुतं विञ्‍ञातं पत्तं परियेसितं अनुपरियेसितं अनुचरितं मनसा तम्पि न उपादियिस्सामि, न च मे तंनिस्सितं विञ्‍ञाणं भविस्सती’ति। एवञ्हि ते, गहपति, सिक्खितब्ब’’न्ति।

३८७. एवं वुत्ते, अनाथपिण्डिको गहपति परोदि, अस्सूनि पवत्तेसि। अथ खो आयस्मा आनन्दो अनाथपिण्डिकं गहपतिं एतदवोच – ‘‘ओलीयसि खो त्वं, गहपति, संसीदसि खो त्वं, गहपती’’ति? ‘‘नाहं, भन्ते आनन्द, ओलीयामि, नपि संसीदामि; अपि च मे दीघरत्तं सत्था पयिरुपासितो मनोभावनीया च भिक्खू; न च मे एवरूपी धम्मी कथा सुतपुब्बा’’ति। ‘‘न खो, गहपति, गिहीनं ओदातवसनानं एवरूपी धम्मी कथा पटिभाति; पब्बजितानं खो, गहपति, एवरूपी धम्मी कथा पटिभाती’’ति। ‘‘तेन हि, भन्ते सारिपुत्त, गिहीनम्पि ओदातवसनानं एवरूपी धम्मी कथा पटिभातु। सन्ति हि, भन्ते, कुलपुत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति; भविस्सन्ति धम्मस्स अञ्‍ञातारो’’ति।

अथ खो आयस्मा च सारिपुत्तो आयस्मा च आनन्दो अनाथपिण्डिकं गहपतिं इमिना ओवादेन ओवदित्वा उट्ठायासना पक्‍कमिंसु। अथ खो अनाथपिण्डिको गहपति, अचिरपक्‍कन्ते आयस्मन्ते च सारिपुत्ते आयस्मन्ते च आनन्दे , कालमकासि तुसितं कायं उपपज्‍जि। अथ खो अनाथपिण्डिको देवपुत्तो अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो अनाथपिण्डिको देवपुत्तो भगवन्तं गाथाहि अज्झभासि –

‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।

आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥

‘‘कम्मं विज्‍जा च धम्मो च, सीलं जीवितमुत्तमं।

एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥

‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।

योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥

‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन।

योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥

इदमवोच अनाथपिण्डिको देवपुत्तो। समनुञ्‍ञो सत्था अहोसि। अथ खो अनाथपिण्डिको देवपुत्तो – ‘‘समनुञ्‍ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।

३८८. अथ खो भगवा तस्सा रत्तिया अच्‍चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्‍ञतरो देवपुत्तो अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सो देवपुत्तो मं गाथाहि अज्झभासि –

‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितं।

आवुत्थं धम्मराजेन, पीतिसञ्‍जननं मम॥

‘‘कम्मं विज्‍जा च धम्मो च, सीलं जीवितमुत्तमं।

एतेन मच्‍चा सुज्झन्ति, न गोत्तेन धनेन वा॥

‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।

योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥

‘‘सारिपुत्तोव पञ्‍ञाय, सीलेन उपसमेन।

योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥

‘‘इदमवोच , भिक्खवे, सो देवपुत्तो। ‘समनुञ्‍ञो मे सत्था’ति मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।

एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सो हि नून सो, भन्ते, अनाथपिण्डिको देवपुत्तो भविस्सति। अनाथपिण्डिको, भन्ते, गहपति आयस्मन्ते सारिपुत्ते अभिप्पसन्‍नो अहोसी’’ति। ‘‘साधु, साधु, आनन्द! यावतकं खो, आनन्द, तक्‍काय पत्तब्बं, अनुप्पत्तं तं तया। अनाथपिण्डिको सो, आनन्द, देवपुत्तो’’ति।

इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।

अनाथपिण्डिकोवादसुत्तं निट्ठितं पठमं।