नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

३९८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो महापजापतिगोतमी पञ्‍चमत्तेहि भिक्खुनिसतेहि सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो महापजापतिगोतमी भगवन्तं एतदवोच – ‘‘ओवदतु, भन्ते, भगवा भिक्खुनियो; अनुसासतु, भन्ते, भगवा भिक्खुनियो; करोतु, भन्ते, भगवा भिक्खुनीनं धम्मिं कथ’’न्ति धम्मिकथन्ति (स्या॰ कं॰ क॰)।

तेन खो पन समयेन थेरा भिक्खू भिक्खुनियो ओवदन्ति परियायेन। आयस्मा नन्दको न इच्छति भिक्खुनियो ओवदितुं परियायेन। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘कस्स नु खो, आनन्द, अज्‍ज परियायो भिक्खुनियो ओवदितुं परियायेना’’ति? ‘‘सब्बेहेव, भन्ते, कतो नन्दकस्स भन्ते (सी॰ पी॰) परियायो भिक्खुनियो ओवदितुं परियायेन। अयं, भन्ते, आयस्मा नन्दको न इच्छति भिक्खुनियो ओवदितुं परियायेना’’ति।

अथ खो भगवा आयस्मन्तं नन्दकं आमन्तेसि – ‘‘ओवद, नन्दक, भिक्खुनियो; अनुसास, नन्दक, भिक्खुनियो; करोहि त्वं, ब्राह्मण, भिक्खुनीनं धम्मिं कथ’’न्ति। ‘‘एवं, भन्ते’’ति खो आयस्मा नन्दको भगवतो पटिस्सुत्वा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो अत्तदुतियो येन राजकारामो तेनुपसङ्कमि। अद्दसंसु खो ता भिक्खुनियो आयस्मन्तं नन्दकं दूरतोव आगच्छन्तं। दिस्वान आसनं पञ्‍ञापेसुं, उदकञ्‍च पादानं उपट्ठपेसुं। निसीदि खो आयस्मा नन्दको पञ्‍ञत्ते आसने। निसज्‍ज पादे पक्खालेसि। तापि खो भिक्खुनियो आयस्मन्तं नन्दकं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ता भिक्खुनियो आयस्मा नन्दको एतदवोच – ‘‘पटिपुच्छकथा खो, भगिनियो, भविस्सति। तत्थ आजानन्तीहि – ‘आजानामा’ तिस्स वचनीयं, न आजानन्तीहि – ‘न आजानामा’ तिस्स वचनीयं। यस्सा वा पनस्स कङ्खा वा विमति वा अहमेव तत्थ पटिपुच्छितब्बो – ‘इदं, भन्ते, कथं; इमस्स क्‍वत्थो’’’ति? ‘‘एत्तकेनपि मयं, भन्ते, अय्यस्स नन्दकस्स अत्तमना अभिरद्धा अभिनन्दाम (स्या॰ कं॰) यं नो अय्यो नन्दको पवारेती’’ति।

३९९. ‘‘तं किं मञ्‍ञथ, भगिनियो, चक्खु निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं , भन्ते’’। ‘‘तं किं मञ्‍ञथ, भगिनियो, सोतं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… घानं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’… ‘‘जिव्हा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’… ‘‘कायो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’… ‘‘मनो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं , कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ अज्झत्तिका आयतना अनिच्‍चा’’’ति। ‘‘साधु, साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४००. ‘‘तं किं मञ्‍ञथ, भगिनियो, रूपा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञथ, भगिनियो, सद्दा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते…पे॰… गन्धा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’… ‘‘रसा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’… ‘‘फोट्ठब्बा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा , भन्ते’’… ‘‘धम्मा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ बाहिरा आयतना अनिच्‍चा’’’ति । ‘‘साधु, साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४०१. ‘‘तं किं मञ्‍ञथ, भगिनियो, चक्खुविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञथ, भगिनियो, सोतविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… घानविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’… ‘‘जिव्हाविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’… ‘‘कायविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’… ‘‘मनोविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वाति’’? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ विञ्‍ञाणकाया अनिच्‍चा’’’ति। ‘‘साधु, साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४०२. ‘‘सेय्यथापि , भगिनियो, तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा, आभापि अनिच्‍चा विपरिणामधम्मा। यो नु खो, भगिनियो, एवं वदेय्य – ‘अमुस्स तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा; या च ख्वास्स आभा सा निच्‍चा धुवा सस्सता अविपरिणामधम्मा’ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमुस्स हि, भन्ते, तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा; पगेवस्स आभा अनिच्‍चा विपरिणामधम्मा’’ति। ‘‘एवमेव खो, भगिनियो, यो नु खो एवं वदेय्य – ‘छ खोमे अज्झत्तिका आयतना अनिच्‍चा अनिच्‍चा विपरिणामधम्मा (?); यञ्‍च खो छ अज्झत्तिके आयतने पटिच्‍च पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तं निच्‍चं धुवं सस्सतं अविपरिणामधम्म’न्ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘तज्‍जं तज्‍जं, भन्ते, पच्‍चयं पटिच्‍च तज्‍जा तज्‍जा वेदना उप्पज्‍जन्ति। तज्‍जस्स तज्‍जस्स पच्‍चयस्स निरोधा तज्‍जा तज्‍जा वेदना निरुज्झन्ती’’ति। ‘‘साधु, साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४०३. ‘‘सेय्यथापि, भगिनियो, महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं, छायापि अनिच्‍चा विपरिणामधम्मा। यो नु खो, भगिनियो, एवं वदेय्य – ‘अमुस्स महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं, या च ख्वास्स छाया सा निच्‍चा धुवा सस्सता अविपरिणामधम्मा’ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमुस्स हि, भन्ते, महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं; पगेवस्स छाया अनिच्‍चा विपरिणामधम्मा’’ति। ‘‘एवमेव खो, भगिनियो, यो नु खो एवं वदेय्य – ‘छ खोमे बाहिरा आयतना अनिच्‍चा अनिच्‍चा विपरिणामधम्मा (सी॰ पी॰)। यञ्‍च खो छ बाहिरे आयतने पटिच्‍च पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तं निच्‍चं धुवं सस्सतं अविपरिणामधम्म’न्ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘तज्‍जं तज्‍जं, भन्ते, पच्‍चयं पटिच्‍च तज्‍जा तज्‍जा वेदना उप्पज्‍जन्ति। तज्‍जस्स तज्‍जस्स पच्‍चयस्स निरोधा तज्‍जा तज्‍जा वेदना निरुज्झन्ती’’ति। ‘‘साधु, साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४०४. ‘‘सेय्यथापि, भगिनियो, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा तिण्हेन गोविकन्तनेन गाविं सङ्कन्तेय्य अनुपहच्‍च अन्तरं मंसकायं अनुपहच्‍च बाहिरं चम्मकायं। यं यदेव तत्थ अन्तरा विलिमंसं विलिमं (सी॰ पी॰ क॰) अन्तरा न्हारु अन्तरा बन्धनं तं तदेव तिण्हेन गोविकन्तनेन सञ्छिन्देय्य सङ्कन्तेय्य सम्पकन्तेय्य सम्परिकन्तेय्य। सञ्छिन्दित्वा सङ्कन्तित्वा सम्पकन्तित्वा सम्परिकन्तित्वा विधुनित्वा बाहिरं चम्मकायं तेनेव चम्मेन तं गाविं पटिच्छादेत्वा एवं वदेय्य – ‘तथेवायं गावी संयुत्ता इमिनाव चम्मेना’ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा तिण्हेन गोविकन्तनेन गाविं सङ्कन्तेय्य अनुपहच्‍च अन्तरं मंसकायं अनुपहच्‍च बाहिरं चम्मकायं। यं यदेव तत्थ अन्तरा विलिमंसं अन्तरा न्हारु अन्तरा बन्धनं तं तदेव तिण्हेन गोविकन्तनेन सञ्छिन्देय्य सङ्कन्तेय्य सम्पकन्तेय्य सम्परिकन्तेय्य। सञ्छिन्दित्वा सङ्कन्तित्वा सम्पकन्तित्वा सम्परिकन्तित्वा विधुनित्वा बाहिरं चम्मकायं तेनेव चम्मेन तं गाविं पटिच्छादेत्वा किञ्‍चापि सो एवं वदेय्य – ‘तथेवायं गावी संयुत्ता इमिनाव चम्मेना’ति; अथ खो सा गावी विसंयुत्ता तेनेव चम्मेना’’ति।

‘‘उपमा खो मे अयं, भगिनियो, कता अत्थस्स विञ्‍ञापनाय। अयमेवेत्थ अत्थो; ‘अन्तरा मंसकायो’ति खो, भगिनियो, छन्‍नेतं अज्झत्तिकानं आयतनानं अधिवचनं; ‘बाहिरो चम्मकायो’ति खो भगिनियो, छन्‍नेतं बाहिरानं आयतनानं अधिवचनं; ‘अन्तरा विलिमंसं, अन्तरा न्हारु, अन्तरा बन्धन’न्ति खो, भगिनियो, नन्दीरागस्सेतं अधिवचनं; ‘तिण्हं गोविकन्तन’न्ति खो, भगिनियो, अरियायेतं पञ्‍ञाय अधिवचनं; यायं अरिया पञ्‍ञा अन्तरा किलेसं अन्तरा संयोजनं अन्तरा बन्धनं सञ्छिन्दति सङ्कन्तति सम्पकन्तति सम्परिकन्तति।

४०५. ‘‘सत्त खो पनिमे, भगिनियो, बोज्झङ्गा, येसं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। कतमे सत्त? इध, भगिनियो, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं। इमे खो, भगिनियो, सत्त बोज्झङ्गा, येसं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरती’’ति।

४०६. अथ खो आयस्मा नन्दको ता भिक्खुनियो इमिना ओवादेन ओवदित्वा उय्योजेसि – ‘‘गच्छथ, भगिनियो; कालो’’ति। अथ खो ता भिक्खुनियो आयस्मतो नन्दकस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं नन्दकं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता भिक्खुनियो भगवा एतदवोच – ‘‘गच्छथ, भिक्खुनियो; कालो’’ति। अथ खो ता भिक्खुनियो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कमिंसु। अथ खो भगवा अचिरपक्‍कन्तीसु तासु भिक्खुनीसु भिक्खू आमन्तेसि – ‘‘सेय्यथापि, भिक्खवे, तदहुपोसथे चातुद्दसे न होति बहुनोजनस्स कङ्खा वा विमति वा – ‘ऊनो नु खो चन्दो, पुण्णो नु खो चन्दो’ति, अथ खो ऊनो चन्दोत्वेव होति। एवमेव खो, भिक्खवे, ता भिक्खुनियो नन्दकस्स धम्मदेसनाय अत्तमना होन्ति नो च खो परिपुण्णसङ्कप्पा’’ति।

४०७. अथ खो भगवा आयस्मन्तं नन्दकं आमन्तेसि – ‘‘तेन हि त्वं, नन्दक, स्वेपि ता भिक्खुनियो तेनेवोवादेन ओवदेय्यासी’’ति। ‘‘एवं , भन्ते’’ति खो आयस्मा नन्दको भगवतो पच्‍चस्सोसि। अथ खो आयस्मा नन्दको तस्सा रत्तिया अच्‍चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो अत्तदुतियो येन राजकारामो तेनुपसङ्कमि। अद्दसंसु खो ता भिक्खुनियो आयस्मन्तं नन्दकं दूरतोव आगच्छन्तं। दिस्वान आसनं पञ्‍ञापेसुं, उदकञ्‍च पादानं उपट्ठपेसुं। निसीदि खो आयस्मा नन्दको पञ्‍ञत्ते आसने। निसज्‍ज पादे पक्खालेसि। तापि खो भिक्खुनियो आयस्मन्तं नन्दकं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो ता भिक्खुनियो आयस्मा नन्दको एतदवोच – ‘‘पटिपुच्छकथा खो, भगिनियो, भविस्सति। तत्थ आजानन्तीहि ‘आजानामा’ तिस्स वचनीयं, न आजानन्तीहि ‘न आजानामा’ तिस्स वचनीयं। यस्सा वा पनस्स कङ्खा वा विमति वा, अहमेव तत्थ पटिपुच्छितब्बो – ‘इदं, भन्ते, कथं; इमस्स क्‍वत्थो’’’ति। ‘‘एत्तकेनपि मयं, भन्ते, अय्यस्स नन्दकस्स अत्तमना अभिरद्धा यं नो अय्यो नन्दको पवारेती’’ति।

४०८. ‘‘तं किं मञ्‍ञथ, भगिनियो, चक्खु निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं , भन्ते’’। ‘‘तं किं मञ्‍ञथ, भगिनियो, सोतं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… घानं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते… जिव्हा… कायो… मनो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ अज्झत्तिका आयतना अनिच्‍चा’’’ति। ‘‘साधु साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४०९. ‘‘तं किं मञ्‍ञथ, भगिनियो, रूपा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञथ, भगिनियो, सद्दा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते…पे॰… गन्धा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते… रसा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते… फोट्ठब्बा निच्‍चा वा अनिच्‍चा वा’’ति ? ‘‘अनिच्‍चा, भन्ते… धम्मा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ बाहिरा आयतना अनिच्‍चा’’’ति। ‘‘साधु साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४१०. ‘‘तं किं मञ्‍ञथ, भगिनियो, चक्खुविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… सोतविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते… घानविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते… जिव्हाविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते… कायविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते… मनोविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘पुब्बेव नो एतं, भन्ते, यथाभूतं सम्मप्पञ्‍ञाय सुदिट्ठं – ‘इतिपिमे छ विञ्‍ञाणकाया अनिच्‍चा’’’ति। ‘‘साधु साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४११. ‘‘सेय्यथापि, भगिनियो, तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा, आभापि अनिच्‍चा विपरिणामधम्मा। यो नु खो, भगिनियो, एवं वदेय्य – ‘अमुस्स तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा; या च ख्वास्स आभा सा निच्‍चा धुवा सस्सता अविपरिणामधम्मा’ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमुस्स हि, भन्ते, तेलप्पदीपस्स झायतो तेलम्पि अनिच्‍चं विपरिणामधम्मं, वट्टिपि अनिच्‍चा विपरिणामधम्मा, अच्‍चिपि अनिच्‍चा विपरिणामधम्मा ; पगेवस्स आभा अनिच्‍चा विपरिणामधम्मा’’ति। ‘‘एवमेव खो, भगिनियो, यो नु खो एवं वदेय्य – ‘छ खोमे अज्झत्तिका आयतना अनिच्‍चा। यञ्‍च खो छ अज्झत्तिके आयतने पटिच्‍च पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तं निच्‍चं धुवं सस्सतं अविपरिणामधम्म’न्ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘तज्‍जं तज्‍जं, भन्ते, पच्‍चयं पटिच्‍च तज्‍जा तज्‍जा वेदना उप्पज्‍जन्ति। तज्‍जस्स तज्‍जस्स पच्‍चयस्स निरोधा तज्‍जा तज्‍जा वेदना निरुज्झन्ती’’ति। ‘‘साधु साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४१२. ‘‘सेय्यथापि, भगिनियो, महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं, छायापि अनिच्‍चा विपरिणामधम्मा। यो नु खो, भगिनियो, एवं वदेय्य – ‘अमुस्स महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं; या च ख्वास्स छाया सा निच्‍चा धुवा सस्सता अविपरिणामधम्मा’ति; सम्मा नु खो सो भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमुस्स हि, भन्ते, महतो रुक्खस्स तिट्ठतो सारवतो मूलम्पि अनिच्‍चं विपरिणामधम्मं, खन्धोपि अनिच्‍चो विपरिणामधम्मो, साखापलासम्पि अनिच्‍चं विपरिणामधम्मं; पगेवस्स छाया अनिच्‍चा विपरिणामधम्मा’’ति। ‘‘एवमेव खो, भगिनियो, यो नु खो एवं वदेय्य – ‘छ खोमे बाहिरा आयतना अनिच्‍चा। यञ्‍च खो बाहिरे आयतने पटिच्‍च पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा तं निच्‍चं धुवं सस्सतं अविपरिणामधम्म’न्ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘तज्‍जं तज्‍जं, भन्ते, पच्‍चयं पटिच्‍च तज्‍जा तज्‍जा वेदना उप्पज्‍जन्ति। तज्‍जस्स तज्‍जस्स पच्‍चयस्स निरोधा तज्‍जा तज्‍जा वेदना निरुज्झन्ती’’ति। ‘‘साधु साधु, भगिनियो! एवञ्हेतं, भगिनियो, होति अरियसावकस्स यथाभूतं सम्मप्पञ्‍ञाय पस्सतो’’।

४१३. ‘‘सेय्यथापि, भगिनियो, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा तिण्हेन गोविकन्तनेन गाविं सङ्कन्तेय्य अनुपहच्‍च अन्तरं मंसकायं अनुपहच्‍च बाहिरं चम्मकायं। यं यदेव तत्थ अन्तरा विलिमंसं अन्तरा न्हारु अन्तरा बन्धनं तं तदेव तिण्हेन गोविकन्तनेन सञ्छिन्देय्य सङ्कन्तेय्य सम्पकन्तेय्य सम्परिकन्तेय्य। सञ्छिन्दित्वा सङ्कन्तित्वा सम्पकन्तित्वा सम्परिकन्तित्वा विधुनित्वा बाहिरं चम्मकायं तेनेव चम्मेन तं गाविं पटिच्छादेत्वा एवं वदेय्य – ‘तथेवायं गावी संयुत्ता इमिनाव चम्मेना’ति; सम्मा नु खो सो, भगिनियो, वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किस्स हेतु’’? ‘‘अमु हि, भन्ते, दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा तिण्हेन गोविकन्तनेन गाविं सङ्कन्तेय्य अनुपहच्‍च अन्तरं मंसकायं अनुपहच्‍च बाहिरं चम्मकायं। यं यदेव तत्थ अन्तरा विलिमंसं अन्तरा न्हारु अन्तरा बन्धनं तं तदेव तिण्हेन गोविकन्तनेन सञ्छिन्देय्य सङ्कन्तेय्य सम्पकन्तेय्य सम्परिकन्तेय्य। सञ्छिन्दित्वा सङ्कन्तित्वा सम्पकन्तित्वा सम्परिकन्तित्वा विधुनित्वा बाहिरं चम्मकायं तेनेव चम्मेन तं गाविं पटिच्छादेत्वा किञ्‍चापि सो एवं वदेय्य – ‘तथेवायं गावी संयुत्ता इमिनाव चम्मेना’ति; अथ खो सा गावी विसंयुत्ता तेनेव चम्मेना’’ति।

‘‘उपमा खो मे अयं, भगिनियो, कता अत्थस्स विञ्‍ञापनाय अयमेवेत्थ अत्थो। ‘अन्तरा मंसकायो’ति खो, भगिनियो, छन्‍नेतं अज्झत्तिकानं आयतनानं अधिवचनं; ‘बाहिरो चम्मकायो’ति खो, भगिनियो, छन्‍नेतं बाहिरानं आयतनानं अधिवचनं; ‘अन्तरा विलिमंसं अन्तरा न्हारु अन्तरा बन्धन’न्ति खो, भगिनियो, नन्दीरागस्सेतं अधिवचनं; ‘तिण्हं गोविकन्तन’न्ति खो, भगिनियो, अरियायेतं पञ्‍ञाय अधिवचनं; यायं अरिया पञ्‍ञा अन्तरा किलेसं अन्तरा संयोजनं अन्तरा बन्धनं सञ्छिन्दति सङ्कन्तति सम्पकन्तति सम्परिकन्तति।

४१४. ‘‘सत्त खो पनिमे, भगिनियो, बोज्झङ्गा, येसं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरति। कतमे सत्त? इध, भगिनियो, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं। धम्मविचयसम्बोज्झङ्गं भावेति…पे॰… वीरियसम्बोज्झङ्गं भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं। इमे खो, भगिनियो, सत्त बोज्झङ्गा येसं भावितत्ता बहुलीकतत्ता भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरती’’ति।

४१५. अथ खो आयस्मा नन्दको ता भिक्खुनियो इमिना ओवादेन ओवदित्वा उय्योजेसि – ‘‘गच्छथ, भगिनियो; कालो’’ति। अथ खो ता भिक्खुनियो आयस्मतो नन्दकस्स भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना आयस्मन्तं नन्दकं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो ता भिक्खुनियो भगवा एतदवोच –‘‘गच्छथ, भिक्खुनियो; कालो’’ति। अथ खो ता भिक्खुनियो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कमिंसु। अथ खो भगवा अचिरपक्‍कन्तीसु तासु भिक्खुनीसु भिक्खू आमन्तेसि – ‘‘सेय्यथापि, भिक्खवे, तदहुपोसथे पन्‍नरसे न होति बहुनो जनस्स कङ्खा वा विमति वा – ‘ऊनो नु खो चन्दो, पुण्णो नु खो चन्दो’ति, अथ खो पुण्णो चन्दोत्वेव होति; एवमेव खो, भिक्खवे, ता भिक्खुनियो नन्दकस्स धम्मदेसनाय अत्तमना चेव परिपुण्णसङ्कप्पा च। तासं, भिक्खवे, पञ्‍चन्‍नं भिक्खुनिसतानं या पच्छिमिता भिक्खुनी सा या पच्छिमा भिक्खुनी, सा (सी॰ स्या॰ कं॰ पी॰), या पच्छिमिका, ता भिक्खुनियो (क॰) सोतापन्‍ना अविनिपातधम्मा नियता सम्बोधिपरायना’’ति।

इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

नन्दकोवादसुत्तं निट्ठितं चतुत्थं।