नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

४१६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवतो रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘परिपक्‍का खो राहुलस्स विमुत्तिपरिपाचनीया धम्मा। यंनूनाहं राहुलं उत्तरिं आसवानं खये विनेय्य’’न्ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो आयस्मन्तं राहुलं आमन्तेसि – ‘‘गण्हाहि, राहुल, निसीदनं; येन अन्धवनं तेनुपसङ्कमिस्साम दिवाविहाराया’’ति । ‘‘एवं, भन्ते’’ति खो आयस्मा राहुलो भगवतो पटिस्सुत्वा निसीदनं आदाय भगवन्तं पिट्ठितो पिट्ठितो अनुबन्धि।

तेन खो पन समयेन अनेकानि देवतासहस्सानि भगवन्तं अनुबन्धानि होन्ति – ‘‘अज्‍ज भगवा आयस्मन्तं राहुलं उत्तरिं आसवानं खये विनेस्सती’’ति। अथ खो भगवा अन्धवनं अज्झोगाहेत्वा अञ्‍ञतरस्मिं रुक्खमूले पञ्‍ञत्ते आसने निसीदि। आयस्मापि खो राहुलो भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो आयस्मन्तं राहुलं भगवा एतदवोच –

४१७. ‘‘तं किं मञ्‍ञसि, राहुल, चक्खु निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते ’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि, राहुल, रूपा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि, राहुल, चक्खुविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि, राहुल, चक्खुसम्फस्सो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि, राहुल, यमिदं यम्पिदं (सी॰ क॰) चक्खुसम्फस्सपच्‍चया उप्पज्‍जति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं तम्पि निच्‍चं वा अनिच्‍चं वा’’ति ? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।

४१८. ‘‘तं किं मञ्‍ञसि राहुल, सोतं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… घानं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते…पे॰… जिव्हा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते…पे॰… कायो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते…पे॰… मनो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं –‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि राहुल, धम्मा निच्‍चा वा अनिच्‍चा वा’’ति? ‘‘अनिच्‍चा, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि राहुल, मनोविञ्‍ञाणं निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि राहुल, मनोसम्फस्सो निच्‍चो वा अनिच्‍चो वा’’ति? ‘‘अनिच्‍चो, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं, कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘तं किं मञ्‍ञसि, राहुल, यमिदं मनोसम्फस्सपच्‍चया उप्पज्‍जति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं, तम्पि निच्‍चं वा अनिच्‍चं वा’’ति? ‘‘अनिच्‍चं, भन्ते’’। ‘‘यं पनानिच्‍चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्‍चं दुक्खं विपरिणामधम्मं कल्‍लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।

४१९. ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुस्मिं चक्खुस्मिम्पि (स्या॰ कं॰) एवमितरेसुपि निब्बिन्दति, रूपेसु निब्बिन्दति, चक्खुविञ्‍ञाणे निब्बिन्दति, चक्खुसम्फस्से निब्बिन्दति, यमिदं चक्खुसम्फस्सपच्‍चया उप्पज्‍जति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं तस्मिम्पि निब्बिन्दति। सोतस्मिं निब्बिन्दति, सद्देसु निब्बिन्दति…पे॰… , घानस्मिं निब्बिन्दति, गन्धेसु निब्बिन्दति… जिव्हाय निब्बिन्दति, रसेसु निब्बिन्दति… कायस्मिं निब्बिन्दति, फोट्ठब्बेसु निब्बिन्दति… मनस्मिं निब्बिन्दति, धम्मेसु निब्बिन्दति, मनोविञ्‍ञाणे निब्बिन्दति, मनोसम्फस्से निब्बिन्दति, यमिदं मनोसम्फस्सपच्‍चया उप्पज्‍जति वेदनागतं सञ्‍ञागतं सङ्खारगतं विञ्‍ञाणगतं तस्मिम्पि निब्बिन्दति। निब्बिन्दं विरज्‍जति, विरागा विमुच्‍चति। विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।

इदमवोच भगवा। अत्तमनो आयस्मा राहुलो भगवतो भासितं अभिनन्दीति। इमस्मिञ्‍च पन वेय्याकरणस्मिं भञ्‍ञमाने आयस्मतो राहुलस्स अनुपादाय आसवेहि चित्तं विमुच्‍चि। तासञ्‍च अनेकानं देवतासहस्सानं विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति।

चूळराहुलोवादसुत्तं निट्ठितं पञ्‍चमं।