नमो तस्स भगवतो अरहतो सम्मा-सम्बुद्धस्स

✦ ॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ॥ ✦

Hindi

ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"

“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —

“भिक्षुओं,

भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।

सुत्र समाप्त।

Pali

४०१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन नानावेरज्जकानं ब्राह्मणानं पञ्चमत्तानि ब्राह्मणसतानि सावत्थियं पटिवसन्ति केनचिदेव करणीयेन. अथ खो तेसं ब्राह्मणानं एतदहोसि – ‘‘अयं खो समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. को नु खो पहोति समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति? तेन खो पन समयेन अस्सलायनो नाम माणवो सावत्थियं पटिवसति दहरो, वुत्तसिरो, सोळसवस्सुद्देसिको जातिया, तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं, पदको, वेय्याकरणो, लोकायतमहापुरिसलक्खणेसु अनवयो. अथ खो तेसं ब्राह्मणानं एतदहोसि – ‘‘अयं खो अस्सलायनो माणवो सावत्थियं पटिवसति दहरो, वुत्तसिरो, सोळसवस्सुद्देसिको जातिया, तिण्णं वेदानं पारगू…पे… अनवयो. सो खो पहोति समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति.

अथ खो ते ब्राह्मणा येन अस्सलायनो माणवो तेनुपङ्कमिंसु; उपसङ्कमित्वा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन , समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतू’’ति [पटिमन्तेतुन्ति (पी. क.)].

एवं वुत्ते, अस्सलायनो माणवो ते ब्राह्मणे एतदवोच – ‘‘समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति. नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति. दुतियम्पि खो ते ब्राह्मणा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन, समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु [पटिमन्तेतुं (सी. पी. क.)]. चरितं खो पन भोता अस्सलायनेन परिब्बाजक’’न्ति. दुतियम्पि खो अस्सलायनो माणवो ते ब्राह्मणे एतदवोच – ‘‘समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति . नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु’’न्ति. ततियम्पि खो ते ब्राह्मणा अस्सलायनं माणवं एतदवोचुं – ‘‘अयं, भो अस्सलायन, समणो गोतमो चातुवण्णिं सुद्धिं पञ्ञपेति. एतु भवं अस्सलायनो समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतु [पटिमन्तेतुं (सी. पी. क.)]. चरितं खो पन भोता अस्सलायनेन परिब्बाजकं. मा भवं अस्सलायनो अयुद्धपराजितं पराजयी’’ति.

एवं वुत्ते, अस्सलायनो माणवो ते ब्राह्मणे एतदवोच – ‘‘अद्धा खो अहं भवन्तो न लभामि. समणो खलु, भो, गोतमो धम्मवादी; धम्मवादिनो च पन दुप्पटिमन्तिया भवन्ति. नाहं सक्कोमि समणेन गोतमेन सद्धिं अस्मिं वचने पटिमन्तेतुन्ति. अपि चाहं भवन्तानं वचनेन गमिस्सामी’’ति.

४०२. अथ खो अस्सलायनो माणवो महता ब्राह्मणगणेन सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अस्सलायनो माणवो भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भो गोतम, एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणोव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. इध भवं गोतमो किमाहा’’ति? ‘‘दिस्सन्ति [दिस्सन्ते (सी. स्या. कं. पी.)] खो पन, अस्सलायन, ब्राह्मणानं ब्राह्मणियो उतुनियोपि गब्भिनियोपि विजायमानापि पायमानापि. ते च ब्राह्मणियोनिजाव समाना एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति. ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०३. ‘‘तं किं मञ्ञसि, अस्सलायन, सुतं ते – ‘योनकम्बोजेसु अञ्ञेसु च पच्चन्तिमेसु जनपदेसु द्वेव वण्णा – अय्यो चेव दासो च; अय्यो हुत्वा दासो होति, दासो हुत्वा अय्यो होती’’’ति ? ‘‘एवं, भो, सुतं तं मे – ‘योनकम्बोजेसु अञ्ञेसु च पच्चन्तिमेसु जनपदेसु द्वेव वण्णा – अय्यो चेव दासो च; अय्यो हुत्वा दासो होति, दासो हुत्वा अय्यो होती’’’ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०४. ‘‘तं किं मञ्ञसि, अस्सलायन, खत्तियोव नु खो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नो ब्राह्मणो? वेस्सोव नु खो…पे… सुद्दोव नु खो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य, नो ब्राह्मणो’’ति? ‘‘नो हिदं, भो गोतम. खत्तियोपि हि, भो गोतम, पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठि कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. ब्राह्मणोपि हि, भो गोतम…पे… वेस्सोपि हि, भो गोतम…पे… सुद्दोपि हि, भो गोतम…पे… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पाणातिपातिनो अदिन्नादायिनो कामेसुमिच्छाचारिनो मुसावादिनो पिसुणवाचा फरुसवाचा सम्फप्पलापिनो अभिज्झालू ब्यापन्नचित्ता मिच्छादिट्ठी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्यु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०५. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य, नो [नो च (क.)] खत्तियो नो वेस्सो, नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठि कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. ब्राह्मणोपि हि, भो गोतम…पे… वेस्सोपि हि, भो गोतम…पे… सुद्दोपि हि, भो गोतम…पे… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसुमिच्छाचारा पटिविरता मुसावादा पटिविरता पिसुणाय वाचाय पटिविरता फरुसाय वाचाय पटिविरता सम्फप्पलापा पटिविरता अनभिज्झालू अब्यापन्नचित्ता सम्मादिट्ठी कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्यु’’न्ति. ‘‘एत्थ, अस्सलायन , ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०६. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं, नो खत्तियो, नो वेस्सो नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पहोति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतुं; ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि , भो गोतम… सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति अस्मिं पदेसे अवेरं अब्याबज्झं मेत्तचित्तं भावेतु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०७. ‘‘तं किं मञ्ञसि, अस्सलायन, ब्राह्मणोव नु खो पहोति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतुं, नो खत्तियो, नो वेस्सो, नो सुद्दो’’ति? ‘‘नो हिदं, भो गोतम! खत्तियोपि हि, भो गोतम, पहोति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतुं, ब्राह्मणोपि हि, भो गोतम… वेस्सोपि हि, भो गोतम… सुद्दोपि हि, भो गोतम… सब्बेपि हि, भो गोतम, चत्तारो वण्णा पहोन्ति सोत्तिसिनानिं आदाय नदिं गन्त्वा रजोजल्लं पवाहेतु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०८. ‘‘तं किं मञ्ञसि, अस्सलायन, इध राजा खत्तियो मुद्धावसित्तो नानाजच्चानं पुरिसानं पुरिससतं सन्निपातेय्य – ‘आयन्तु भोन्तो ये तत्थ खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्ना, साकस्स वा सालस्स वा [उप्पन्ना सालस्स वा (सी. पी.)] सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय, अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तु. आयन्तु पन भोन्तो ये तत्थ चण्डालकुला नेसादकुला वेनकुला [वेणकुला (सी. पी.), वेणुकुला (स्या. कं.)] रथकारकुला पुक्कुसकुला उप्पन्ना, सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय, अग्गिं अभिनिब्बत्तेन्तु, तेजो पातुकरोन्तू’ति.

‘‘तं किं मञ्ञसि, अस्सलायन, यो एवं नु खो सो [यो च नु खो (स्या. कं. क.)] खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो, सो एव नु ख्वास्स अग्गि अच्चिमा चेव [च (सी. पी.)] वण्णवा [वण्णिमा (स्या. कं. पी. क.)] च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं; यो पन सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो स्वास्स अग्गि न चेव अच्चिमा न च वण्णवा न च पभस्सरो, न च तेन सक्का अग्गिना अग्गिकरणीयं कातु’’न्ति? ‘‘नो हिदं, भो गोतम! योपि हि सो [यो सो (सी. पी.)], भो गोतम, खत्तियकुला ब्राह्मणकुला राजञ्ञकुला उप्पन्नेहि साकस्स वा सालस्स वा सलळस्स वा चन्दनस्स वा पदुमकस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो स्वास्स [सो चस्स (सी. पी.), सोपिस्स (स्या. कं.)] अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं; योपि सो चण्डालकुला नेसादकुला वेनकुला रथकारकुला पुक्कुसकुला उप्पन्नेहि सापानदोणिया वा सूकरदोणिया वा रजकदोणिया वा एरण्डकट्ठस्स वा उत्तरारणिं आदाय अग्गि अभिनिब्बत्तो, तेजो पातुकतो, स्वास्स अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च, तेन च सक्का अग्गिना अग्गिकरणीयं कातुं. सब्बोपि हि, भो गोतम, अग्गि अच्चिमा चेव वण्णवा च पभस्सरो च, सब्बेनपि सक्का अग्गिना अग्गिकरणीयं कातु’’न्ति. ‘‘एत्थ, अस्सलायन, ब्राह्मणानं किं बलं, को अस्सासो यदेत्थ ब्राह्मणा एवमाहंसु – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो, कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’’’ति? ‘‘किञ्चापि भवं गोतमो एवमाह, अथ ख्वेत्थ ब्राह्मणा एवमेतं मञ्ञन्ति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’’’ति.

४०९. ‘‘तं किं मञ्ञसि, अस्सलायन, इध खत्तियकुमारो ब्राह्मणकञ्ञाय सद्धिं संवासं कप्पेय्य, तेसं संवासमन्वाय पुत्तो जायेथ; यो सो खत्तियकुमारेन ब्राह्मणकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति? ‘‘यो सो, भो गोतम, खत्तियकुमारेन ब्राह्मणकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति.

‘‘तं किं मञ्ञसि, अस्सलायन, इध ब्राह्मणकुमारो खत्तियकञ्ञाय सद्धिं संवासं कप्पेय्य, तेसं संवासमन्वाय पुत्तो जायेथ; यो सो ब्राह्मणकुमारेन खत्तियकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति? ‘‘यो सो, भो गोतम, ब्राह्मणकुमारेन खत्तियकञ्ञाय पुत्तो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘खत्तियो’तिपि वत्तब्बो ‘ब्राह्मणो’तिपि वत्तब्बो’’ति.

‘‘तं किं मञ्ञसि, अस्सलायन इध वळवं गद्रभेन सम्पयोजेय्युं [संयोजेय्य (क.)], तेसं सम्पयोगमन्वाय किसोरो जायेथ; यो सो वळवाय गद्रभेन किसोरो उप्पन्नो, सिया सो मातुपि सदिसो पितुपि सदिसो, ‘अस्सो’तिपि वत्तब्बो ‘गद्रभो’तिपि वत्तब्बो’’ति? ‘‘कुण्डञ्हि सो [वेकुरञ्जाय हि सो (सी. पी.), सो कुमारण्डुपि सो (स्या. कं.), वेकुलजो हि सो (?)], भो गोतम, अस्सतरो होति. इदं हिस्स , भो गोतम, नानाकरणं पस्सामि; अमुत्र च पनेसानं न किञ्चि नानाकरणं पस्सामी’’ति.

‘‘तं किं मञ्ञसि, अस्सलायन, इधास्सु द्वे माणवका भातरो सउदरिया, एको अज्झायको उपनीतो एको अनज्झायको अनुपनीतो. कमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा’’ति? ‘‘यो सो, भो गोतम, माणवको अज्झायको उपनीतो तमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा. किञ्हि, भो गोतम, अनज्झायके अनुपनीते दिन्नं महप्फलं भविस्सती’’ति?

‘‘तं किं मञ्ञसि, अस्सलायन, इधास्सु द्वे माणवका भातरो सउदरिया, एको अज्झायको उपनीतो दुस्सीलो पापधम्मो, एको अनज्झायको अनुपनीतो सीलवा कल्याणधम्मो. कमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा’’ति? ‘‘यो सो, भो गोतम, माणवको अनज्झायको अनुपनीतो सीलवा कल्याणधम्मो तमेत्थ ब्राह्मणा पठमं भोजेय्युं सद्धे वा थालिपाके वा यञ्ञे वा पाहुने वा. किञ्हि, भो गोतम, दुस्सीले पापधम्मे दिन्नं महप्फलं भविस्सती’’ति?

‘‘पुब्बे खो त्वं, अस्सलायन, जातिं अगमासि; जातिं गन्त्वा मन्ते अगमासि; मन्ते गन्त्वा तपे अगमासि; तपे गन्त्वा [मन्ते गन्त्वा तमेतं त्वं (सी. पी.), मन्ते गन्त्वा तमेव ठपेत्वा (स्या. कं.)] चातुवण्णिं सुद्धिं पच्चागतो, यमहं पञ्ञपेमी’’ति. एवं वुत्ते, अस्सलायनो माणवो तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि.

४१०. अथ खो भगवा अस्सलायनं माणवं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा अस्सलायनं माणवं एतदवोच – ‘‘भूतपुब्बं, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं [वसन्तानं (सी.)] एवरूपं पापकं दिट्ठिगतं उप्पन्नं होति – ‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो…पे… ब्रह्मदायादा’ति. अस्सोसि खो , अस्सलायन, असितो देवलो इसि – ‘सत्तन्नं किर ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ब्राह्मणोव सेट्ठो वण्णो…पे… ब्रह्मदायादा’ति. अथ खो, अस्सलायन, असितो देवलो इसि केसमस्सुं कप्पेत्वा मञ्जिट्ठवण्णानि दुस्सानि निवासेत्वा पटलियो [अटलियो (सी. पी.), अगलियो (स्या. कं.)] उपाहना आरुहित्वा जातरूपमयं दण्डं गहेत्वा सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले पातुरहोसि. अथ खो, अस्सलायन, असितो देवलो इसि सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले चङ्कममानो एवमाह – ‘हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता [गन्ता (स्या. कं. क.)]; हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता’ति? अथ खो, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं एतदहोसि – ‘को नायं गामण्डलरूपो विय सत्तन्नं ब्राह्मणिसीनं पत्थण्डिले चङ्कममानो एवमाह – ‘हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गता; हन्द, को नु खो इमे भवन्तो ब्राह्मणिसयो गताति? हन्द, नं अभिसपामा’ति. अथ खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिसपिंसु – ‘भस्मा, वसल [वसली (पी.), वसलि (क.), चपली (स्या. कं.)], होहि; भस्मा, वसल, होही’ति [भस्मा वसल होहीति अभिसपवचनं सी. पी. पोत्थकेसु सकिदेव आगतं]. यथा यथा खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिसपिंसु तथा तथा असितो देवलो इसि अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो च. अथ खो, अस्सलायन, सत्तन्नं ब्राह्मणिसीनं एतदहोसि – ‘मोघं वत नो तपो, अफलं ब्रह्मचरियं. मयञ्हि पुब्बे यं अभिसपाम – भस्मा, वसल, होहि; भस्मा, वसल, होहीति भस्माव भवति एकच्चो. इमं पन मयं यथा यथा अभिसपाम तथा तथा अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो चा’ति. ‘न भवन्तानं मोघं तपो, नाफलं ब्रह्मचरियं. इङ्घ भवन्तो, यो मयि मनोपदोसो तं पजहथा’ति. ‘यो भवति मनोपदोसो तं पजहाम. को नु भवं होती’ति? ‘सुतो नु भवतं – असितो देवलो इसी’ति? ‘एवं, भो’. ‘सो ख्वाहं, भो, होमी’ति. अथ खो, अस्सलायन, सत्त ब्राह्मणिसयो असितं देवलं इसिं अभिवादेतुं उपक्कमिंसु.

४११. ‘‘अथ खो, अस्सलायन, असितो देवलो इसि सत्त ब्राह्मणिसयो एतदवोच – ‘सुतं मेतं, भो, सत्तन्नं किर ब्राह्मणिसीनं अरञ्ञायतने पण्णकुटीसु सम्मन्तानं एवरूपं पापकं दिट्ठिगतं उप्पन्नं – ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो; ब्राह्मणोव सुक्को वण्णो , कण्हो अञ्ञो वण्णो; ब्राह्मणाव सुज्झन्ति, नो अब्राह्मणा; ब्राह्मणाव ब्रह्मुनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा ब्रह्मनिम्मिता ब्रह्मदायादा’ति. ‘एवं, भो’.

‘‘‘जानन्ति पन भोन्तो – या जनिका माता [जनिमाता (सी. स्या. कं. पी.)] ब्राह्मणंयेव अगमासि, नो अब्राह्मण’न्ति? ‘नो हिदं, भो’.

‘‘‘जानन्ति पन भोन्तो – या जनिकामातु [जनिमातु (सी. स्या. कं. पी.)] माता याव सत्तमा मातुमातामहयुगा ब्राह्मणंयेव अगमासि, नो अब्राह्मण’न्ति? ‘नो हिदं, भो’.

‘‘‘जानन्ति पन भोन्तो – यो जनको पिता [जनिपिता (सी. स्या. कं. पी.)] ब्राह्मणिंयेव अगमासि, नो अब्राह्मणि’न्ति? ‘नो हिदं, भो’.

‘‘‘जानन्ति पन भोन्तो – यो जनकपितु [जनिपितु (सी. स्या. कं. पी.)] पिता याव सत्तमा पितुपितामहयुगा ब्राह्मणिंयेव अगमासि, नो अब्राह्मणि’न्ति? ‘नो हिदं, भो’.

‘‘‘जानन्ति पन भोन्तो – यथा गब्भस्स अवक्कन्ति होती’ति [न मयं जानाम भो यथा गब्भस्स अवक्कन्ति होतीति. यथा कथं पन भो गब्भस्स अवक्कन्ति होतीति. (क.)]? ‘जानाम मयं, भो – यथा गब्भस्स अवक्कन्ति होति [न मयं जानाम भो यथा गब्भस्स अवक्कन्ति होतीति. यथा कथं पन भो गब्भस्स अवक्कन्ति होतीति. (क.)]. इध मातापितरो च सन्निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्चुपट्ठितो होति; एवं तिण्णं सन्निपाता गब्भस्स अवक्कन्ति होती’ति.

‘‘‘जानन्ति पन भोन्तो – तग्घ [यग्घे (सी. स्या. कं. पी.)], सो गन्धब्बो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति? ‘न मयं, भो, जानाम – तग्घ सो गन्धब्बो खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति. ‘एवं सन्ते, भो, जानाथ – के तुम्हे होथा’ति? ‘एवं सन्ते, भो , न मयं जानाम – के मयं होमा’ति. ते हि नाम, अस्सलायन, सत्त ब्राह्मणिसयो असितेन देवलेन इसिना सके जातिवादे समनुयुञ्जीयमाना समनुग्गाहीयमाना समनुभासीयमाना न सम्पायिस्सन्ति; किं पन त्वं एतरहि मया सकस्मिं जातिवादे समनुयुञ्जीयमानो समनुग्गाहीयमानो समनुभासीयमानो सम्पायिस्ससि, येसं त्वं साचरियको न पुण्णो दब्बिगाहो’’ति.

एवं वुत्ते, अस्सलायनो माणवो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति.

अस्सलायनसुत्तं निट्ठितं ततियं.