ऐसा मैंने सुना — एक समय भगवान श्रावस्ती में अनाथपिण्डक के जेतवन उद्यान में विहार कर रहे थे। वहाँ भगवान ने भिक्षुओं से कहा, “भिक्षुओं!"
“भदंत”, भिक्षुओं ने भगवान को उत्तर दिया। भगवान ने कहा —
“भिक्षुओं,
भगवान ने ऐसा कहा। हर्षित होकर भिक्षुओं ने भगवान की बात का अभिनंदन किया।
४५४. एवं मे सुतं – एकं समयं भगवा इच्छानङ्गले [इच्छानङ्कले (सी. पी.)] विहरति इच्छानङ्गलवनसण्डे. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला इच्छानङ्गले पटिवसन्ति, सेय्यथिदं – चङ्की ब्राह्मणो, तारुक्खो ब्राह्मणो, पोक्खरसाति ब्राह्मणो, जाणुस्सोणि [जाणुस्सोणी (पी.), जाणुसोणी (क.)] ब्राह्मणो, तोदेय्यो ब्राह्मणो, अञ्ञे च अभिञ्ञाता अभिञ्ञाता ब्राह्मणमहासाला. अथ खो वासेट्ठभारद्वाजानं माणवानं जङ्घाविहारं अनुचङ्कमन्तानं अनुविचरन्तानं [अनुचङ्कममानानं अनुविचरमानानं (सी. पी.)] अयमन्तराकथा उदपादि – ‘‘कथं, भो, ब्राह्मणो होती’’ति? भारद्वाजो माणवो एवमाह – ‘‘यतो खो, भो, उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन – एत्तावता खो, भो, ब्राह्मणो होती’’ति. वासेट्ठो माणवो एवमाह – ‘‘यतो खो, भो, सीलवा च होति वत्तसम्पन्नो [वतसम्पन्नो (पी.)] च – एत्तावता खो, भो, ब्राह्मणो होती’’ति. नेव खो असक्खि भारद्वाजो माणवो वासेट्ठं माणवं सञ्ञापेतुं, न पन असक्खि वासेट्ठो माणवो भारद्वाजं माणवं सञ्ञापेतुं. अथ खो वासेट्ठो माणवो भारद्वाजं माणवं आमन्तेसि – ‘‘अयं खो, भो भारद्वाज, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. आयाम, भो भारद्वाज, येन समणो गोतमो तेनुपसङ्कमिस्साम; उपसङ्कमित्वा समणं गोतमं एतमत्थं पुच्छिस्साम. यथा नो समणो गोतमो ब्याकरिस्सति तथा नं धारेस्सामा’’ति. ‘‘एवं, भो’’ति खो भारद्वाजो माणवो वासेट्ठस्स माणवस्स पच्चस्सोसि.
४५५. अथ खो वासेट्ठभारद्वाजा माणवा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवता सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो वासेट्ठो माणवो भगवन्तं गाथाहि अज्झभासि –
‘‘अनुञ्ञातपटिञ्ञाता, तेविज्जा मयमस्मुभो;
अहं पोक्खरसातिस्स, तारुक्खस्सायं माणवो.
‘‘तेविज्जानं यदक्खातं, तत्र केवलिनोस्मसे;
पदकस्मा वेय्याकरणा [नो ब्याकरणा (स्या. कं. क.)], जप्पे आचरियसादिसा;
तेसं नो जातिवादस्मिं, विवादो अत्थि गोतम.
‘‘जातिया ब्राह्मणो होति, भारद्वाजो इति भासति;
अहञ्च कम्मुना [कम्मना (सी. पी.)] ब्रूमि, एवं जानाहि चक्खुम.
‘‘ते न सक्कोम ञापेतुं [सञ्ञत्तुं (पी.), सञ्ञापेतुं (क.)], अञ्ञमञ्ञं मयं उभो;
भवन्तं पुट्ठुमागमा, सम्बुद्धं इति विस्सुतं.
‘‘चन्दं यथा खयातीतं, पेच्च पञ्जलिका जना;
वन्दमाना नमस्सन्ति, लोकस्मिं गोतमं.
‘‘चक्खुं लोके समुप्पन्नं, मयं पुच्छाम गोतमं;
जातिया ब्राह्मणो होति, उदाहु भवति कम्मुना [कम्मना (सी. पी.)];
अजानतं नो पब्रूहि, यथा जानेमु ब्राह्मण’’न्ति.
४५६.
‘‘तेसं वो अहं ब्यक्खिस्सं, (वासेट्ठाति भगवा)
अनुपुब्बं यथातथं;
जातिविभङ्गं पाणानं, अञ्ञमञ्ञाहि जातियो.
‘‘तिणरुक्खेपि जानाथ, न चापि पटिजानरे;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो कीटे पटङ्गे च, याव कुन्थकिपिल्लिके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘चतुप्पदेपि जानाथ, खुद्दके च महल्लके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘पादुदरेपि जानाथ, उरगे दीघपिट्ठिके;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो मच्छेपि जानाथ, उदके वारिगोचरे;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘ततो पक्खीपि जानाथ, पत्तयाने विहङ्गमे;
लिङ्गं जातिमयं तेसं, अञ्ञमञ्ञा हि जातियो.
‘‘यथा एतासु जातीसु, लिङ्गं जातिमयं पुथु;
एवं नत्थि मनुस्सेसु, लिङ्गं जातिमयं पुथु.
‘‘न केसेहि न सीसेहि, न कण्णेहि न अक्खीहि;
न मुखेन न नासाय, न ओट्ठेहि भमूहि वा.
‘‘न गीवाय न अंसेहि, न उदरेन न पिट्ठिया;
न सोणिया न उरसा, न सम्बाधे न मेथुने [न सम्बाधा न मेथुना (क.)].
‘‘न हत्थेहि न पादेहि, नङ्गुलीहि नखेहि वा;
न जङ्घाहि न ऊरूहि, न वण्णेन सरेन वा;
लिङ्गं जातिमयं नेव, यथा अञ्ञासु जातिसु.
४५७.
‘‘पच्चत्तञ्च सरीरेसु [पच्चत्तं ससरीरेसु (सी. पी.)], मनुस्सेस्वेतं न विज्जति;
वोकारञ्च मनुस्सेसु, समञ्ञाय पवुच्चति.
‘‘यो हि कोचि मनुस्सेसु, गोरक्खं उपजीवति;
एवं वासेट्ठ जानाहि, कस्सको सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, पुथुसिप्पेन जीवति;
एवं वासेट्ठ जानाहि, सिप्पिको सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाहि, वाणिजो सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, परपेस्सेन जीवति;
एवं वासेट्ठ जानाहि, पेस्सको [पेस्सिको (सी. स्या. कं. पी.)] सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, अदिन्नं उपजीवति;
एवं वासेट्ठ जानाहि, चोरो एसो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, इस्सत्थं उपजीवति;
एवं वासेट्ठ जानाहि, योधाजीवो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, पोरोहिच्चेन जीवति;
एवं वासेट्ठ जानाहि, याजको सो न ब्राह्मणो.
‘‘यो हि कोचि मनुस्सेसु, गामं रट्ठञ्च भुञ्जति;
एवं वासेट्ठ जानाहि, राजा एसो न ब्राह्मणो.
‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भवं;
भोवादि [भोवादी (स्या. कं.)] नाम सो होति, सचे होति सकिञ्चनो;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
४५८.
‘‘सब्बसंयोजनं छेत्वा, यो वे न परितस्सति;
सङ्गातिगं विसंयुत्तं [विसञ्ञुत्तं (क.)], तमहं ब्रूमि ब्राह्मणं.
‘‘छेत्वा नद्धिं [नद्धिं (सी. पी.)] वरत्तञ्च, सन्दानं सहनुक्कमं;
उक्खित्तपलिघं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणं.
‘‘अक्कोधनं वतवन्तं, सीलवन्तं अनुस्सदं;
दन्तं अन्तिमसारीरं, तमहं ब्रूमि ब्राह्मणं.
‘‘वारिपोक्खरपत्तेव, आरग्गेरिव सासपो;
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मणं.
‘‘यो दुक्खस्स पजानाति, इधेव खयमत्तनो;
पन्नभारं विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘गम्भीरपञ्ञं मेधाविं, मग्गामग्गस्स कोविदं;
उत्तमत्थमनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘असंसट्ठं गहट्ठेहि, अनागारेहि चूभयं;
अनोकसारिमप्पिच्छं, तमहं ब्रूमि ब्राह्मणं.
‘‘निधाय दण्डं भूतेसु, तसेसु थावरेसु च;
यो न हन्ति न घातेति, तमहं ब्रूमि ब्राह्मणं.
‘‘अविरुद्धं विरुद्धेसु, अत्तदण्डेसु निब्बुतं;
सादानेसु अनादानं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स रागो च दोसो च, मानो मक्खो च ओहितो;
सासपोरिव आरग्गा, तमहं ब्रूमि ब्राह्मणं.
४५९.
‘‘अकक्कसं विञ्ञापनिं, गिरं सच्चं उदीरये;
याय नाभिसज्जे किञ्चि, तमहं ब्रूमि ब्राह्मणं.
‘‘यो च दीघं व रस्सं वा, अणुं थूलं सुभासुभं;
लोके अदिन्नं नादेति [नादियति (सी. पी.)], तमहं ब्रूमि ब्राह्मणं.
‘‘आसा यस्स न विज्जन्ति, अस्मिं लोके परम्हि च;
निरासासं [निरासयं (सी. पी.)] विसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्सालया न विज्जन्ति, अञ्ञाय अकथंकथिं;
अमतोगधं अनुप्पत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘योधपुञ्ञञ्च पापञ्च, उभो सङ्गं उपच्चगा;
असोकं विरजं सुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘चन्दं व विमलं सुद्धं, विप्पसन्नं अनाविलं;
नन्दीभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘यो इमं पलिपथं दुग्गं, संसारं मोहमच्चगा;
तिण्णो पारङ्गतो झायी, अनेजो अकथंकथी;
अनुपादाय निब्बुतो, तमहं ब्रूमि ब्राह्मणं.
‘‘योधकामे पहन्त्वान [पहत्वान (सी.)], अनागारो परिब्बजे;
कामभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘योधतण्हं पहन्त्वान, अनागारो परिब्बजे;
तण्हाभवपरिक्खीणं, तमहं ब्रूमि ब्राह्मणं.
‘‘हित्वा मानुसकं योगं, दिब्बं योगं उपच्चगा;
सब्बयोगविसंयुत्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘हित्वा रतिञ्च अरतिं, सीतीभूतं निरूपधिं;
सब्बलोकाभिभुं वीरं, तमहं ब्रूमि ब्राह्मणं.
‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्च सब्बसो;
असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा;
खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मणं.
‘‘यस्स पुरे च पच्छा च, मज्झे च नत्थि किञ्चनं;
अकिञ्चनं अनादानं, तमहं ब्रूमि ब्राह्मणं.
‘‘उसभं पवरं वीरं, महेसिं विजिताविनं;
अनेजं न्हातकं [नहातकं (सी. पी.)] बुद्धं, तमहं ब्रूमि ब्राह्मणं.
‘‘पुब्बेनिवासं यो वेदि, सग्गापायञ्च पस्सति;
अथो जातिक्खयं पत्तो, तमहं ब्रूमि ब्राह्मणं.
४६०.
‘‘समञ्ञा हेसा लोकस्मिं, नामगोत्तं पकप्पितं;
सम्मुच्चा समुदागतं, तत्थ तत्थ पकप्पितं.
‘‘दीघरत्तानुसयितं, दिट्ठिगतमजानतं;
अजानन्ता नो [अजानन्ता नोति अजानन्ता एव (टीका)] पब्रुन्ति [पब्रुवन्ति (सी. पी.)], जातिया होति ब्राह्मणो.
‘‘न जच्चा ब्राह्मणो [वसलो (स्या. कं. क.)] होति, न जच्चा होति अब्राह्मणो [ब्राह्मणो (स्या. कं. क.)];
कम्मुना ब्राह्मणो [वसलो (स्या. कं. क.)] होति, कम्मुना होति अब्राह्मणो [ब्राह्मणो (स्या. कं. क.)].
‘‘कस्सको कम्मुना होति, सिप्पिको होति कम्मुना;
वाणिजो कम्मुना होति, पेस्सको होति कम्मुना.
‘‘चोरोपि कम्मुना होति, योधाजीवोपि कम्मुना;
याजको कम्मुना होति, राजापि होति कम्मुना.
‘‘एवमेतं यथाभूतं, कम्मं पस्सन्ति पण्डिता;
पटिच्चसमुप्पाददस्सा, कम्मविपाककोविदा.
‘‘कम्मुना वत्तति लोको, कम्मुना वत्तति पजा;
कम्मनिबन्धना सत्ता, रथस्साणीव यायतो.
‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च;
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तमं.
‘‘तीहि विज्जाहि सम्पन्नो, सन्तो खीणपुनब्भवो;
एवं वासेट्ठ जानाहि, ब्रह्मा सक्को विजानत’’न्ति.
४६१. एवं वुत्ते, वासेट्ठभारद्वाजा माणवा भगवन्तं एतदवोचुं – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्च भिक्खुसङ्घञ्च. उपासके नो भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गते’’ति.
वासेट्ठसुत्तं निट्ठितं अट्ठमं.